पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavad gita Word Index Pt. II -A (a ) 535 निवास- जगशिवास - [विग्रहपद्धत्यै 'जगत्' (२) शब्दो दृष्टव्यः] । 536. निश्चय - (१) आसुरनिश्चयान् । (२) कृतनिश्चयः । (३) दृढनिश्रयः । – ( १-३ ) [विग्रहपद्धतिभ्यः 'आसुर', 'कृ' (१०), 'दृढ' (२) शब्दाः कमेण दृष्टव्यः] | 537 निश्चित - सुनिश्चितम् - सुष्टुनिश्चितम् (दृढत्वेन अभिप्रेतम्) | 538. निषूदन- केशिनिषूदन-केशिनामदैत्य विशेषः तस्य निषूदनः (संहर्ता) केशि निषूदनः; संबोधने विसर्गलोपः , 539. निष्ठ- तनिष्ठा:- [विग्रहपद्धत्यै 'तद्' (१२) शब्दो दृष्टव्यः] । · 541. 540. निःश्रेयस - निःश्रेयसकरी- [विग्रहपद्धत्ये 'कृ' (१४) शब्दो दृष्टव्यः] | नीच - अतिनीचम्- [विग्रहपद्धत्यै 'अति' (१) शब्दो दृष्टव्यः] । नृ -तृलोके-नृणां लोकः नृलोकः तस्मिन् । 542. 543. 544. 545 नेष – (१) दीप्तविशालनेत्रम् | ( २ ) बहुवक्त्रनेत्रम् । (३) शशिसूर्यनेत्रम् । (१) विग्रहपद्धत्यै 'दीप्त' शब्दो दृष्टव्यः । ( २ ) बहूनि वक्त्रानि नेत्राणि च यस्य सः बहुवक्त्रनेत्रः तम् बहुवक्त्रनेत्रम्। ( ३ ) शशिसूर्यौ (शशी च सूर्यः च ) यस्य नेत्रे भवतः सः शशिसूर्यक्षेत्र: तम् शशि सूर्यनेत्रम् | नैष्कर्म्य - नैष्कर्म्य सिद्धिम् नैष्कर्म्यस्य (निर्गतं कर्म यस्याः (स्थितः सा स्थितिः नैष्कर्म्य; तस्य) सिद्धिः नैष्कर्म्यसिद्धिः, ताम् । न्याय – अन्यायेनन न्यायः अन्यायः (न्यायस्य विपर्यासः) तेन । प 546. पक्ष - मित्रारिपक्षयोः- [विग्रहपद्धत्यै 'अरि' (२) शब्दो दृष्टव्यः] | 547. पणवानक–पणवानकगोमुखाः- (विग्रह पद्धत्यै 'गोमुख' शब्दो दृष्टव्यः) । 548 पति - ( १ ) जगत्पते । (२) पृथिवीपते । (३) प्रजापतिः । (४) महीपते । – ( १ ) [विग्रहपद्धत्यै ‘जगत्’ (१) शब्दो दृष्टव्यः] | ( २ ) पृथिव्याः पतिः पृथिवीपतिः पृथिवी- पते इति संबोधने । ( ३ ) मजानां पतिः प्रजापतिः । ( ४ ) मझाः पतिः महीपतिः; महीपते इति संबोधने । 549. पत्र-पद्मपत्रम्-पद्मस्य पत्रम् | 550. पद - ब्रह्मसूत्रपदैः - ब्रह्मसूत्राणां (ब्रह्मप्रतिपादकानि, ब्रह्मणः सूचकानि वा सूत्राणि ( वेदवाक्यानि) तेषां) पदैः (शब्दैः) । 551. पद्म - पद्मपत्रम् - (विमदपद्धत्यै 'पत्र' शब्दो दृष्टव्यः) । 552 पर - (१) अपरम् । (२) अपरस्परसम्भूतम् । (३) अपरा। (४) अपराणि । (५) अपरान् । (६) अपरे । (७) आत्मपरदेहेषु । (८) तत्परम् । (९) तत्परः । (१०) ध्यानयोगपरः | (११) परधर्मः । (१२) परधर्मात् । (१३) परंतप । (१४) परंतपः । (१५) मत्परम् । (१६) मत्परः । (१७) मत्पराः । (१८) स्वर्गपराः । (१, ३, ४-६ ) न परम् अपरम्; न परा अपरा; न पराणि अपराणि न पराः अपरे; तान् अपरान्। (२, ७-१४ ) [विग्रहपद्धतिभ्यः 'अपर', 'आत्मन्' (८), 'तद्' (१-२), 'ध्यानयोग', 'धर्म' 264