पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Secondary Word-Units निद्रा (१) निद्रालस्यममादोत्थम् । (२) प्रमादालस्यनिद्राभिः /- (१-२ ) [विग्रह- पद्धतिभ्यां 'आलस्य' (१-२) शब्दौ दृष्टव्यौ] | 520. 521 निधन – अव्यक्तनिधनानि [विग्रहपद्धत्यै 'अव्यक्त' (१) शब्दो दृष्टव्यः]। 522. निम्बात्मसंस्तुति - तुल्यनिन्दास्मसंस्तुतिः - (विग्रहपद्धत्यै 'आत्मसंस्तुति' शब्दो दृष्टव्यः) | 523. निन्दास्तुति तुल्यनिन्दास्तुतिः - [विग्रहपद्धत्यै 'तुल्य' (२) शब्दो दृष्टव्यः] 524. निमित्त - निमित्तमात्रम् - निमित्तं मात्रम् (निमित्तं एव) । 525. नियत - (१) नियतमानसः । (२) नियतात्मभिः । (३) नियताद्वाराः । (४) स्वभाव- नियतम् - ( १ ) नियतं मानसं यस्य सः नियतमानसः । ( २-३ ) [विग्रहपद्धतिभ्यां 'आत्मन्' (२७) 'आहार' (१) शब्दो क्रमेण दृष्टव्यौ] । (४) स्वभावेन (स्वस्य भावः स्वभावः, तेन, स्वप्रकृतिना) नियतम् स्वभावनियतम् । 526. निरत - स्वकर्मनिरतः - स्त्रक में (स्वस्य कर्म स्वकर्म, तस्मिन् ) निरतः | 527, निरीक्ष/ ईक्ष् + नि-दुर्निरीक्ष्यम् - [विप्रहपद्धत्यै 'दुःख' शब्दो (५) दृष्टव्यः] ॥ 528. निर्गत – (१) निरमिः । (२) निरहङ्कारः । (३) निराशीः । (४) निराश्रयः । (५) निराहारस्य । (६) निर्गुणत्वात् । (७) निर्गुणम् । (८) निर्दोषम् | (९) निन्द्रः । (१०) निर्ममः । (११) निर्मलत्वात् । (१२) निर्मलम् । (१४) निर्योगक्षेमः । (१५) निर्विकारः (१६) निर्वैरः । (१३) निर्मानमोहाः । (१७) निबैगुण्यः । (१८) निःस्पृहः । – ( १-९ ) [विग्रहपद्धतिभ्यः 'अग्नि' (४), 'अहङ्कार' (४), 'आशा' (१), 'आश्रय' (१) 'आहार' (२) 'गुणस्व', 'गुण' (१२), 'दोष' (१), 'द्वन्द्व' (३) शब्दाः क्रमेण हटव्यः ] ( १० ) निर्गतं ममत्वं यस्मात् सः निर्ममः | ( ११ १२ ) निर्गतः मलः यस्मात् तत् निर्मलम् तस्य भाषः निर्मलत्वम्; तस्मात् निर्मलत्वात् । (१३) निर्गती मानमोहभावी येभ्यः ते निर्मानमोहाः । ( १४ ) निर्गता योगक्षेमस्य (अप्राप्तस्य प्रापणं योगः, प्राप्तस्य रक्षणं क्षेमम् तयोः समाद्दारः योग- क्षेमम् तस्य) स्पृहा यस्मात् (यस्य हृदयात्) सः निर्योगक्षेमः | ( १५ ) निर्गतः विकारः यस्मात्सः निर्विकारः । (१६) निर्गतः वैरभावः यस्मात् (यस्य हृदयात् ) सः निर्वैरः । ( १७ ) [विग्रहपद्धत्यै 'वैगुण्य' (२) शब्दो दृष्टव्यः ] | ( १८ ) निर्गता स्टद्दा यस्मात् (यस्य हृदयात् ) सः निःस्पृहः | · 529. निर्देश्य – अनिर्देश्यम्-न निर्देश्यम् (निर्देशयोग्यम् ) । 530. निर्धूतकरमष- ज्ञाननिर्धूतकल्मषाः- [विपद्धत्यै 'ज्ञान' शब्दो (१०) दृष्टव्यः] । 531. निर्मुस-द्वन्द्वमोहनिर्मुक्ताः- (विप्रहपद्धत्यै 'द्वन्द्वमोह' शब्दो दृष्टव्यः) । निर्वाण - (१) निर्वाणपरमाम् । (२) ब्रह्मनिर्वाणम् / - ( १ ) निर्वाणं (मोक्षः) परमा निष्ठा यस्याः सा निर्वाणपरमा, ताम्। ( २ ) ब्रह्मणि निर्वाणम् ब्रह्मनिर्वाणम् तम् ब्रह्मनिर्वाणम् (ब्रह्मणि शान्तिः, ताम् ) । 532.

निर्विण्ण-निर्विष्णचेतसा - [विग्रहपद्धत्ये 'चेतस्' (५) शब्दो दृष्टव्यः] निवात-निवातस्थ:- निवाते (निर्गतः वातः यस्मात् सः निवातः तस्मिन् देशे) स्थितः ।.. 263 533. 534.