पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavadgitā Word-Index Pt. II -A (a ) .502. नमस नंमोनमः -- नमः नमः ( पुनः पुनर्नमनम् ) | 503. नर - ( १ ) नरपुङ्गव । (२) नराधमान् । (३) नराधमाः (४) नराधिपम् ।- ( १ ) नरेषु, नराणां वा, पुशवः (श्रेष्ठः) नरपुशवः | ( २-४ ) [विग्रहपद्धतिभ्यः 'अघम' (१२) 'अधिप' (२) शब्दाः कमेण दृष्टव्याः] । नरलोक-नरलोकबीरा:- नरलोके (नराणां लोकः नरलोकः तस्मिन्) वीराः (वीर- पुरुषाः ) 1. 504. 505 506 507 508. नव-नवद्वारे- [विप्रहपद्धत्यै 'द्वार' (२) शब्दो दृष्टव्यः] | नष्ट – नष्टात्मानः- [विग्रहपद्धत्यै 'आत्मन्' (२६) शब्दो दृष्टव्यः] | नाद - सिंहनादम् - सिंहस्य इव नादः सिंहनादः तम् | नाना - (१) नानाभावान् | ( २ ) नानावर्णाकृतीनि । (३) नानाविधानि | - ( १ ) नाना (विविधाः) भावाः नानाभावाः; तान् नानाभावान् । (२) (विग्रहपद्धत्यै "आकृति' शब्दो दृष्टव्यः) । ( ३ ) नाना (विविधाः) विधाः येषां तानि नानाविधानि । नानाशस्त्र – नानाशस्त्रमहरणाः- नानाशस्त्राणि [नाना (विविधानि ) शाणि] महरन्ति इति । 509. 510. नाम नामयज्ञैः- नाना एव ये यशाः (न वस्तुतः) ते नामयज्ञाः, तैः । 511. नाश - ( १ ) अभिकमनाशः । (२) बुद्धिनाशः । (३) बुद्धिनाशात् 1 – ( १ ) अभि- क्रमस्य नाशः अभिक्रमनाशः । ( २-३ ) बुद्धेः (विवेकबुद्धेः) नाशः बुद्धिनाशः; तस्मात् बुद्धिनाशात् । 512. नाशन – ज्ञानविज्ञाननाशनम् – (विग्रह पद्धत्यै 'ज्ञानविज्ञान' शब्दो दृष्टव्यः) । 513. नाशिन्—–अनाशिनः—न नाशिनः (नाशवन्तः, नाशशीलाः वा ) । 514. नासा-नासाभ्यन्तरचारिणौ – (विग्रहपद्धस्ये 'अभ्यन्तर' शब्दो दृष्टव्यः) । 515. नासिका नासिकाप्रम्- (विग्रहृपद्धत्यै 'अन' (३) शब्दो दृष्टव्यः) | 516. निकेत-अनिकेतः - निकेतं न विद्यते यस्य सः । 517. निग्रह-दुर्निग्रहम् – (विमहपद्धत्यै 'दुःख' (४) शब्दो दृष्टव्यः) । 518. १ नित्य - (१) अध्यात्मनित्याः । (२) अनित्यम् । (३) अनित्याः । (४) नित्यजातम् । (५) नित्यतृप्तः । (६) नित्ययुक्तस्य । (७) नित्ययुक्तः । (४) नित्ययुक्ताः । (९) नित्य- वैरिणा। (१०) नित्यसत्त्वस्थः । (११) नित्यसन्न्यासी । (१२) नित्यसर्वंगतस्थाणुः । (१३) नित्याभियुक्तानाम् । – ( १ ) [विग्रहपद्धत्यै 'अध्यात्म' (२) शब्दो दृटव्यः] । ( २ - ३ ) न नित्यम् अनित्यम्; न नित्याः अनित्याः । (४-५ ) [विग्रहपद्धतिभ्यां 'जात' (८), 'तृप्त' (२) शब्दो क्रमेण दृष्टब्यौ] । ( ६-८) नित्य (सदा) युक्तः नित्य- युक्तः; तस्य नित्ययुक्तस्य; ते नित्ययुक्ताः । ( ९ ) नित्यं (सर्वकालस्य) बैरिन् नित्य- वैरिन्, तेन नित्यवैरिणा । ( १० ) नित्यं सत्त्वे स्थिताः नित्यसत्त्वस्थाः । ( ११ ) नित्यं (सर्वकालस्य) सन्न्यासी नित्यसन्न्यासी ( १२ ) नित्यः सर्वगतः स्थाणु नित्यसर्वगतस्थाणुः । ( १३) (विग्रहपद्धत्ये 'अभियुक्त' शब्दो दृष्टव्यः) । 519, नित्यत्व - अध्यात्मज्ञाननित्यत्वम्- (विप्रपद्धत्यै 'अध्यात्मज्ञान' शब्दो दृशन्यः) । 262