पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Secondary Word-Units, 625 प्राणायाम - प्राणायामपरायणाः - [विग्रहपद्धत्यै 'परायण' (३) शब्दों दृष्टव्यः] | प्राप् (आप् + प्र ) - दुष्पापः - [विग्रहपद्धत्यै 'दुःख' (९) शब्दों दृष्टव्यः] । 627. प्राप्त / आप् + प्र- परम्पराप्राप्तम्- (विग्रहपद्धयै 'परम्परा' शब्दो दृष्टव्यः) । 628. प्राप्य / आप् + प्रअमाप्यन प्राप्य 626. 629. प्राप्ति --देहान्तरमाप्तिः– (विग्रह पद्धत्यै 'देहान्तर' शब्दो दृष्टव्यः) । 630. प्रिय - (१) अप्रियम् । (२) तामसप्रियम् । (३) तुल्यप्रियाप्रियः । (४) प्रियकृत्तमः । (५) प्रियचिकीर्षवः । (६) प्रियहितम् । (७) सात्त्विकप्रियाः । -( १ ) न प्रियम् अप्रियम् । (२-५ ) [विग्रहपद्धतिभ्यः 'तामस', 'अप्रिय', 'कृ' (१८), 'चिकीर्षु' शब्दाः क्रमेण दृष्टव्याः] ( ६ ) मियं हितं ( हितकरं ) च तयोः समाहारः प्रिय- हितम् । ( ७ ) सात्त्विकानां (सत्त्वप्रधानप्रकृतीनां) प्रियाः सास्विकप्रियाः । 631. प्रीत- प्रीतमनाः -- प्रीतं मनः यस्य सः । 632. 633. 634, प्रीति - प्रीतिपूर्वकम् (विग्रहपद्धत्यै 'पूर्वक' शब्दो दृष्टव्यः) | प्रेप्सु - कर्मफलप्रेप्सुः - [विग्रहपद्धत्यै 'कर्मफल' (३) शब्दो दृष्टव्यः] | प्लव – ज्ञानलवेन - [विग्रहपद्धत्यै 'ज्ञान' (११) शब्दो दृष्टव्यः] | 635. फल - (१) कर्मफलम् । (२) कर्मफले । (३) त्यागफलम् । (४) पुण्यफलम् । (५) फल- हेतवः । (६) फलाकाङ्क्षी । (७) शुभाशुभफलैः । (१४) [विग्रहपद्धतिभ्यः 'कर्मन्' (१०-११) 'त्याग' (२), 'पुण्य' (४) शब्दाः क्रमेण दृष्टव्याः ] | ( ५ ) फले हेतुः येषां ते फलहेतवः ( ६ ) (विग्रहपद्धत्यै 'आकाङ्क्षिन्' शब्दो दृष्टव्यः) । (७) शुभाशुभ: [शुभानि अशुभानि (न शुभानि) च शुभाशुभानि, तैः] फलैः शुभाशुभफलैः । फलप्रेप्सु - अफलपेप्सुनान फलप्रेप्सुः (फलं प्रेप्सते इति) अफलमेप्सुः तेन । 637. फलाकाडिझन्– अफलाकाङ्क्षिभिः-न फलाकाङ्क्षिण: (फलानि आकाङ्क्षन्ति इति ) अफलाकाङ्क्षिणः, तैः । 636. 638. 639. बन्ध --कर्मबन्धम् – [विग्रहपडल्यै 'कर्मन्' (१३) शब्दो दृष्टव्यः] । बन्धन – (१) कर्मबन्धनः । (२) कर्मबन्धनैः | - (१-२ ) [विग्रहपद्धतिभ्यां 'कर्मन्' ( १२, १४) शब्दो क्रमेण दृष्टव्यौ] । बन्धु - सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु -- [विग्रहपद्धयै 'अरि' (३) शब्दो दृष्टव्यः] 640. 641. बढ़ – योगबलेन-योगेन प्राप्तं बलम् योगबलम् तेन । 642. बहु - (१) बहुधा । (२) बहुबाहुरूपादम्। (३) बहुमतः । (४) बहुवक्त्रनेत्रम् | (५) बहुविधाः । (६) बहुशाखाः । (७) बहुदरम् /- ( १-२ ) [विग्रहपद्धतिभ्यः 'धा' (३), 'उरु' शब्दो क्रमेण दृष्टव्यो]। ( ३ ) बहुमतः [ बहु मतः (मानदृष्टया अवलोकितः)] । (४) [विग्रहपद्धत्यै 'नेत्र' (२) शब्दो दृष्टव्यः] | ( ५ ) बहुवः विधाः येषां ते 269.