पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

463 .464. देश - हृद्देशे शे-हृत् एव देशः हृदः देशः वा हृदेशः तस्मिन् । 465. 466. Secondary Word-Units देवतां - (१) अधिदेवतम् (२) अन्यदेवताः- [विप्रहपद्धतिभ्यो 'अ' (१), 'अन्य' (४) शब्दो क्रमेण दृष्टव्यो] । 478 देशकाल – अदेशकाले – ( देशव कालच एतयोः समाहारः देशकालः), न देशकालः अदेशकालः (अविहितदेशकालः), तस्मिन् । १ देह - (१) आत्मपरदेदेषु । (२) देहभृत् । (३) देहमृता । (४) देहभृताम् । (५) देह- समुद्भवान् | – ( १ ) [विग्रहपद्धये 'आत्मन्' (८) शब्दो दृष्टव्यः] | ( २-४ ) देहं बिभर्ति इति देहभृत; तेन देहभृता; 'देहभृताम्' इति षष्ठयाः बहुवचनम् । ( ५ ) देहात् समुद्भवः येषां ते देहसमुद्भवाः, तान् देहसमुद्भवान् । 467 468. 469. 470. 471. 472. छुति - दीप्तानलार्क द्युतिम् (विप्रहपद्धत्यै 'दीप्तानलार्क’ शब्दो दृष्टव्यः) । 473. धौ-यावापृथिव्योः- द्यौः पृथिवी च द्यावापृथिव्यौ, तयोः । 474. द्रव्य –मव्ययज्ञाः – द्रव्यमयाः (द्रव्याणि येषु हुयन्ते ते) यज्ञाः । 475. द्रुपद - द्रुपदपुत्रेण - द्रुपदस्य पुत्रः द्रुपदपुत्रः, तेन । 476. 477. 480. वेहान्तर-देहान्तरप्राप्तिः– देहान्तरस्य (अन्यः देहः देहान्तरः, तस्य ) माप्तिः । देहिक - पौर्वदेहिकम्- पूर्वदेहेन (पूर्वो देहः पूर्वदेहः, तेन) यस्य सम्बन्धः तत् । देहिन्— सर्वदेहिनाम् सर्वेषां देहिनाम् । दोष - (१) निर्दोषम् । (२) सदोषम् | - ( १ ) निर्गतः दोषः यस्मात्, न विद्यते दोषः यस्मिन् वा, तत् निर्दोषम् । ( २ ) दोषेण सहितम् सदोषम् । २ दौर्बल्य - हृदयदौर्बल्यम्-हृदयस्य, हृदये स्थितं वा दीर्बल्यम् (दूषितं बलं यस्य सः दुर्बलः तस्य भावः). द्रोण - भीष्मद्रोणम मुखतः - भीष्मः द्रोणश्च येषु प्रमुखत्वेन स्थितौ (तान्कुरुन् पश्य) । द्रोह - (१) अद्रोहः । ( २ ) मित्रद्रोहे | - ( १ ) न द्रोहः (द्रोहस्य अभावः ) । ( २ ) मित्रस्य द्रोहः मित्रद्रोहः, तस्मिन् मित्रद्रोहे । इन्ड् (१) द्वन्द्वमोहेन । ( २ ) द्वन्द्वातीतः । (३) निन्द्रः - ( १ ) द्वन्द्वाजातः मोहः • वन्द्रमोहः, तेन द्वन्द्वमोहेन । ( २ ) [विग्रहपद्धत्यै 'अतीत' (२) शब्दः दृष्टव्यः] | ( ३ ) निर्गताः द्वन्द्वाः यस्मात् सः निर्द्वन्द्वः । 479 द्वन्द्वमोह-द्वन्द्वमोहनिर्मुक्ताः – द्वन्द्वमोहात् (द्वन्द्वाजातः मोहः द्वन्द्वमोहः तस्मात् ) निर्मुक्ताः । द्वार- -( १ ) तमोद्वारैः । (२) नवद्वारे । (३) सर्वद्वाराणि । (४) सर्वद्वारेषु । (५) स्वर्ग- द्वारम् । ( १ ) तमसः द्वाराणि तमोद्वाराणि, तैः तमोद्वारैः । ( २ ) नवद्वाराणि यस्य, यस्मिन् वा सः नवद्वारः तस्मिन् नवद्वारे ( ३-४ ) सर्वाणि द्वाराणि सर्व- द्वाराणि तेषु सर्वद्वारेषु । (५) स्वर्गस्य द्वारम् स्वर्गद्वारम् । 481. द्वि-द्विविधा - द्वे विधे यस्याः सा । 259