पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavadgi Word-Index PM. I-A ( ) 455. दुःख-(१) जन्ममृत्युजरादुःखैः । (२) दुरत्यया। (२) दुरासदम्। (४) दुर्निप्रदम्। (५) दुर्निरीक्ष्यम् (२) दुईभतरम् । (७) दुष्पूरम्। (८) दुष्पूरेण । (२) दुष्प्रापः । (१०) दुःखयोनयः । (११) दुःखसंयोगवियोगम् । (१२) दुःखलु। (१३) दुःखान्तम् । (१४) दुःखालयम्। (१५) सर्वदुःखानाम्। (१६) सुखदुःखानाम्। (१७) सुख दुःखे ।-(१-३ ) [विग्रहपद्धतिभ्यः 'जन्ममृत्युजरा'‘अस्या', 'आसद' शब्दाः क्रमेण दृष्टव्याः]। (४) दुःखेन निग्रहः क्रियते यस्य तत् दुर्निग्रहम् । (५) दुःखेन् यत, निरीक्ष्यते तत् दुर्निरीक्ष्यम् । (६) दुःखेन लभ्यम् दुर्लभम्, दुर्लभस्य अन्यस्य अपेक्षया दुर्लभम् , दुर्लभतरम्। ( ७-८ ) दुःखेन यः पूर्यते सः दुष्पूरः, तम् दुष्पूरम् । तेन दुष्पूरेण । (५) दुःखेन यः प्राप्यते सः दुष्प्रापः। (१० ) दुःखानां योनयः (उपतिस्थानानि) दुःखयोनयः। (११) दुःखेन यस्य संयोगवियोगौ (संयोगश्च वियोगश्च) भबतः तत् दुःखसंयोगवियोगम्। (१२) दुःखान् हन्तीति दुःखहा । (१३-१४ ) [विप्रहपद्धतिभ्यां 'अन्त’ (११), ‘आलय’ (१ ) शब्दौ क्रमेण दृष्टव्यो] । (१५) सर्वेषां दुःखानाम् सर्वदुःखानाम्।(१६) सुखानि च दुःखानि च सुखदुःखानि, तेषां सुखदुःखनाम्।(१७) सुखं च दुःखं च सुखदुःखे । 456. दुःखशोकामय-दुःखशोकामयप्रदाः—दुःखशोकामयान् [दुःखशोकाः (दुःखानि च शोकाश्च) एव आमयाः दुःखशोकामयाः, तान्] ये प्रयच्छन्ति ते। +57. दुःखसुख-(१) समदुःखसुखम् । (२) समदुःखसुखः ।-(१-२ ) समानि दुःख सुखानि (दुःखानि च सुखानि च) यस्य (मनसि) सः समदुःखसुखः; तम् समदुःखसुखम् । 458. दूर-दूरस्थम्–दूरे स्थितम् । +59. इढ–(१) दृढनिश्चयः । (२) दृढव्रताः ।१ ) दृढः निश्चयः यस्य सः दृढनिश्चयः । (२) दृढानि मतानि येषां ते दृढव्रताः। 460. दृष्ट–(१) दृष्टपूर्वम् । (२) विधिदृष्टः ।(१) पूर्व दृष्टम् दृष्टपूर्वम्। (२) विधिना दृष्टः विधिदृष्टः (विधिवाक्यैः निर्दिष्टः)। 461. दृष्टपूर्व–(१) अदृष्टपूर्वम् । (२) अदृष्टपूर्वाणि ।–१-२ ) यत् पूर्वं न दृष्टं तत् अदृष्टपूर्वम् । ग्रनि...न दृष्टानेि तानि अदृष्टपूर्वाणि । 462. देव-(१) अधिदैवम् । (२) आदिदेवम्। (३) आदिदेवः। (४) देवदेव।-(५) दैव देवस्य। (६) देवद्विजगुआमाज्ञपूजनम्। (9) देवभोगान् । (८) देवयजः । (९} देवर्षिः । (१०) देवर्षीणाम् । (११) देवचर । (१२) देवव्रताः। (१३) देवेश ।- (१-३ ) [विप्रहपद्धतिभ्यः 'अधि' (२), 'आदि' (६-७) शब्दाः क्रमेण दृष्टव्याः] । (४-५) देवानां दैवः देवदेवः; तस्य देवदेवस्य । संबोधने विसर्गलोपः । (६) (विप्रपद्धत्यै ‘गुड़ी' शब्दो दृष्टयः)। ( ) बेंचमां भोगाः देवभोणः, तान् दैव भोगान् ।(८) देवान् ये यजन्ति ते देवयजः। ( ९-१९ ) [बिभ्रद्वपद्धतिभ्य ‘सिं’ (१-१) हाब्दी गेण दृष्टव्य]।(११) देवानां वरः देवघर; संबोधने विसर्गलोपः । (१३).देवानां तुएँ ये मतानि आचरन्ति ते देवव्रताः । (१३ ) [विग्रहपद्धत्यै ‘ईश (४) शब्दो दृष्टव्यः] 258