पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

432. 433 434. 435. 436. दिव्य - दिव्याने कोद्यतायुधम् - [विग्रहपद्धत्यै 'अनेक' (६) शब्दो दृष्टव्यः] । दिव्यगन्ध – दिव्यगन्धानुलेपनम् (विग्रहपद्धत्यै 'अनुलेपन' शब्दो दृष्टव्यः) । 438. दिव्यमाल्याम्बर- दिव्यमाल्याम्बरधरम् - दिव्यमाल्याम्बराणि (दिव्यानि माल्यानि अम्बराणि च ) येन धृतानि सः दिव्यमाल्याम्बरधरः तम् । 437. 439. दिव्याभरण- अनेकदिव्याभरणम् - [विग्रहपद्धत्यै 'अनेक' (१) शब्दो दृष्टब्यः] । 440. दीप- ज्ञानदीपेन- [विग्रहपद्धत्ये 'ज्ञान' शब्दो (१) दृष्टव्यः] | 441. दीपित - ज्ञानदीपिते- [विग्रहपद्धत्यै 'ज्ञान' (८) शब्दो दृष्टव्यः] | 442. दीत - दीप्तविशालनेत्रम्- दीप्तानि विशालानि नेत्राणि यस्य सः दप्तिविशालनेत्रः, तम् । 443. दीप्तहुताश- दीप्तहुताशवक्तम्-दीप्तहुताशवत् (दीप्तश्वासी हुताशश्च दीप्तहुताशः तद्वत् ) वक्तुं यस्य सः दीप्तहुताशवक्तः तम् । 444. F दीप्तानलार्क–दीप्तानलार्क युतिम्- दांप्तानलार्कयोः (अनलश्च अर्कच अनलाक; दीप्तौ अनलाकों दीप्तानलाओं; तयोः) इव द्युतिः यस्य सः दीप्तानलार्कयुतिः तम् । 445. दीप्तिमत्- सर्वतोदीप्तिमन्तम्- सर्वतः दीप्तिमान् सर्वतोदीप्तिमान्, तम् । दीर्घ- दीर्घसूत्री- दीर्घ सूत्रयितुं शीलं अस्य इति दीर्घसूत्री । 446. Secondary Word-Units दा - शीतोष्णसुखदुःखदाः - शीतोष्णसुखदुःखानि [शीतोष्णैः (शीतैश्च उष्णैश्य एसरौंः) (जन्यमानानि ) सुखदुःखानि (सुखानि च दुःखानि च ) ये प्रयच्छन्ति ते । दान – (१) दानक्रियाः । (२) यज्ञदानतपः कर्म (३) यज्ञदानतपः क्रियाः । -( १ ) [विग्रहपद्धत्यै 'क्रिया' शब्दो (२) दृष्टव्यः] | ( २ ) [विग्रहपद्धत्ये 'कर्मन्' शब्दो (३७) दृष्टव्यः] | ( ३ ) [विपद्धये 'क्रिया' शब्दो (५) दृष्टव्यः] | दारा - पुत्रदादिषु - [विग्रहपद्धयै 'आदि' (११) शब्दो दृष्टव्यः] ॥ दाह्य – अदाह्मन दाह्यः (दहनयोग्यः) । दुराचार - सुदुराचार:- सुतरां दुराचारः (दुष्टं आचरणं यस्य सः) । 448. दुर्ग- सर्वदुर्गाणि - सर्वाणि दुर्गाणि (विषमस्थानानि, संकटानि वा ) । 447. दुर्दर्श - सुदुर्दर्शम् - सुतरां दुर्दर्शम् (दुःखेन दृश्यते, दृष्टिपथं याति, इति वा) । दुर्लभ - सुदुर्लभ:-सुतरां दुर्लभः (दुःखेन लभ्यते इति ) | दुष्करसुदुष्करम्-सुतरां दुष्करम् (दुःखेन क्रोयते इति ) | दुष्कृत - सुकृतदुष्कृते – सुकृतं [सुष्टु कृतं (सत्कर्म)] च दुष्कृतं [दुष्टं कृतं (दुष्कर्म ) ] च । दुष्ट – (१) दुर्गतिम्; (२) दुर्बुद्धेः; (३) दुर्मतिः; (४) दुर्मेधाः; (६) दुष्कृताम् (७) दुष्कृतिः -- ( १ ) [विग्रहपद्धयै 'गति' (१) शब्दो दृष्टव्यः] ( २ ) दुष्टा बुद्धिः यस्य सः दुर्बुद्धिः, तस्य दुर्बुद्धेः । ( ३ ) दुष्टा मतिः यस्य सः दुर्मतिः । (५) दुर्योधनः; 449. 450. 451. 452. 453. ( ४ ) दुष्टा मेधा येषां ते दुमधाः । ( ५ ) दुष्टा युद्धनीतिः यस्य सः दुर्योधनः । ( ६-७ ) [विग्रहपद्धतिभ्यां 'कृ' (१३), 'कृतिन्' (१) शब्दो क्रमेण दृष्टव्यों] । 454. दुद्द् – (१) इष्टकामधुक् । (२) कामधुक | - (१-२ ) [विग्रहपद्धतिभ्यां 'इष्ट' ( ३ ), 'काम' (१०) शब्दो क्रमेण दृष्टव्यौ] । 257. B.G.I.17