पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

417. 418 419 420. 421. 422. 423. Bhagavadgitā Word-Index Pt. II -A (a ) त्यागिन - (१) अत्यागिनाम् । (२) कर्मफलत्यागी । ( १ ) न त्यागिनः अत्यागिनः तेषाम् अत्यागिनाम् । (२) [विग्रहपद्धयै 'कर्मफल' (२) शब्दः दृष्टव्यः] | वय - (१) लोकत्रयम् | ( २ ) लोकत्रये - ( १-२ ) त्रयाणां लोकानां समाहारः लोकत्रयम् । तस्मिन् लोकत्रये । त्रयी- त्रयीधर्मम् - नय्या ( वेदत्रयेन) विहितः धर्मः श्रीधर्मः ( कर्मानुष्ठानम्), तम् त्रयीधर्मम् । धि - (१) त्रिधा । (२) त्रिविधम् । (३) त्रिविधः । (४) त्रिविधा। (५) धर्म्यम् । (६) त्रैविद्याः - ( १ ) त्रिभिः रीतिभिः त्रिधा। (२-४) त्रयो विधाः यस्य सः त्रिविधः; तत् त्रिविधम् श्रयः विधाः यस्याः सा त्रिविधा । ( ५ ) त्रयीषु ये धर्माः तद्वत्त्वम् त्रैधर्म्यम् | त्रयाणां होत्रादीनां वेदत्रयविहितानां धर्माणां समाहारः त्रिधर्मम् तदेव त्रैधर्म्यम् इति तु आनन्दगिरिः । ( ६ ) तिस्रः विद्याः (ऋग्यजुःसामाः) ये अधीयन्ते, विदन्तीति बर, ते त्रैविद्याः । बैगुण्य – (१) गुण्यविषयाः, (२) निस्रैगुण्यः - ( १ ) त्रैगुण्यं ( त्रयाणां गुणानां कर्मफलसम्बन्धलक्षणः समाहार: ) विषयः येषां ते वैगुण्यविषयाः । ( २ ) निर्गतं गुण्यं (त्रिभिः गुणैः सम्बन्धः) यस्मात् सः नित्रैगुण्यः (निष्कासः) | बैलोक्य - त्रैलोक्यराज्यस्य —– त्रैलोक्यस्य ( त्रयाणां लोकानां समाहारः त्रैलोक्यम्, तस्य) राज्यम् त्रैलोक्य राज्यम् तस्य । त्वत् (युष्मद् ) – (१) त्वत्प्रसादात् । (२) त्वत्समः । (३) त्वदन्यः । (४) त्वदन्येन ।— ( १ ) तव प्रसादः त्वत्प्रसादः तस्मात् त्वत्प्रसादात् । ( २ ) तव समः त्वत्समः । ( ३-४) त्वत्तः अन्यः त्वदन्यः; तेन त्वदन्येन । द 424. दक्षिण - (१) अदक्षिणम् । (२) दक्षिणायनम् | - ( १ ) न दीयते दक्षिणा यस्मिन् सः अदक्षिणः, तम् अदक्षिणम् | ( २ ) [विग्रहपद्धत्यै 'अयन' (२) शब्दो दृष्टव्यः] | दुग्धकर्मन्- ज्ञानामिदग्धकर्माणम् – (विग्रहपद्धत्यै 'ज्ञानाग्नि' शब्दो दृष्टव्यः) । 426. दम्भ - (१) दम्भमानमदान्विताः, (२) दम्भार्थम् (३) दम्भाहकारसंयुक्ताः – ( १ ) [विग्रहपद्धत्यै 'अन्चित' शब्दो (३) दृष्टव्यः] | ( २ ) [विग्रहपद्धत्यै 'अर्थ' (१४) शब्दो दृष्टव्यः] । ( ३ ) [विग्रहपद्धत्यै 'अहक्कार' (३) शब्दो दृष्टव्यः] । 425. 427. दम्भित्व-अदम्भित्वम् --न दम्भित्वम् (दम्भिवस्य अभावः) । 428. दंष्ट्रा- दंष्ट्राकरालानि - [विग्रहपद्धत्यै 'कराल' (१) शब्दो दृष्टव्यः] । 429. दर्शन - ( १ ) तत्त्वज्ञानार्थदर्शनम् । (२) दर्शनकाङ्क्षिणः - ( १ ) (विग्रहपद्धत्यै 'तत्त्व- ज्ञानार्थ' शब्दो दृष्टव्यः) । ( २ ) [विग्रहपद्धत्यै 'काङ्क्षिन्' (१) शब्दो दृष्टव्यः ] | 430. दार्शन - (१) तत्त्वदर्शिनः । ( २ ) तत्त्वदर्शिभिः । (३) समदर्शिनः । – ( १ - २ ) [विग्रहपद्धत्यै 'तत्त्व' (१-२) शब्दी दृष्टयौं) । ( ३ ) समं ये पश्यन्ति ते समदर्शिनः । 431. दशन- दशनान्तरेषु । - [विग्रहपद्धत्यै 'अन्तर' (२) शब्दो दृष्टव्यः] | 256