पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

402. 403. 404. 405. 406. Secondary Word-Units वा) येषां बुद्धयः ते तद्बुद्धयः । ( ११ ) तो ( क्षेत्रक्षेत्रशी) ये विदन्ति ते तद्विदः | ( १२ ) तस्मिन् निष्ठा (अभिनिवेश:) येषां ते तनिष्ठाः । 411 412. 413. 414. 415. तद्भाव- तद्भावभावितः - तद्भावः (तस्मिभावः) भावितः (स्मर्यमाणतया अभ्यस्त :) येन सः । तन्द्रित – अतन्द्रितः न तन्द्रितः (तन्द्रया अभिभूतः) | तपस् - (१) ज्ञानतपसा । (२) तपोयज्ञाः । (३) यशतपसाम् । (४) यज्ञतपः क्रियाः । (५) यज्ञदानतपःकर्मः । (६) यशदानतपःक्रियाः । - ( १ ) [ विग्रहपद्धत्यै 'ज्ञान' (७) शब्दो दृष्टव्यः] ( २ ) तपांसि यज्ञाः येषां ते तपोयज्ञाः । ( ३ ) यज्ञानां तपसां च यज्ञतपसाम् । (४-६) [विग्रहपद्धतिभ्यः 'क्रिया' (४), 'कर्मन्' (३७), 'क्रिया' (५) शब्दा: क्रमेण दृष्टव्याः] | तपस्क – अतपस्काय -न तपस्कः (तपः परायणः) अतपस्कः, तस्मै । तप् - (१) परंतप (२) परंतपः - (१-२ ) परान्, (विपक्षीभूतान्) तापयति इति परंतपः। संबोधने विसर्गलोषः । 407 408. तामस 409. तीक्ष्ण 410. तमस् - तमोद्वारैः- तमसः (नरकस्य, दुःखमोहात्मकस्य) द्वाराणि तमोद्वाराणि, तेः । तामस प्रियम् - तामसस्य (तमः प्रधानप्रकृतेः) भियम् । कटुम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।– ( विग्रहपद्धत्यै अत्युष्ण शब्दो दृष्टव्यः) । तुल्य - (१) तुल्यनिन्दात्मसंस्तुतिः । (२) तुल्यनिन्दास्तुतिः । (३) तुल्यप्रियाप्रियः |-- ( १ ) ( विग्रहपद्धत्यै 'आत्मसंस्तुति' शब्दो दृष्टव्यः) | ( २ ) तुल्ये निन्दा च स्तुतिय • यस्य दृष्ट्या सः तुल्यनिन्दास्तुतिः । ( ३ ) (विपद्धत्यै 'अमिय' शब्दो दृष्टव्यः) । तृप्त – (१) आत्मतृप्तः । (२) नित्यतृप्तः |-- ( १ ) [विग्रहपद्धत्यै 'आत्मन्' (७) शब्दो दृष्टव्यः] । (२) नित्यं (सर्वकाले ) तृप्तः नित्यतृप्तः | तृष्णासङ्ग तृष्णासङ्गसमुद्भवम् - तृष्णासज्ञात् (तृष्णायाः, तृष्णया वा, सङ्गः तृष्णासङ्गः, तस्मात् ) समुद्भवः यस्य तत् । 2 तेजस् (१) तेजोराशिम् । (२) खतेजसा । —तेजसः राशिः तेजोराशिः तम् तेजो- राशिम् । ( २ ) स्वस्य (आत्मनः) तेजः स्वतेजः, तेन स्वतेजसा । तेजोश-तेजोशसम्भवम्-तेजोशात् (तेजसः अंश तेजोशः, तस्मात् ) सम्भवः यस्य तत् । व्यक्त – (१) व्यक्तजीविता: (२) त्यत्तसर्वपरिग्रह -( १ ) (विग्रहपद्धल्यै 'जीवित' शब्दो दृष्टव्यः) । ( २ ) त्यत: सर्वपरिग्रहः ( सर्वेषां वस्तूनां परिग्रहः) येन सः व्यक्त- सर्वपरिग्रहः । 416. त्याग – (१) कर्मफलत्यागः । (२) त्यागफलम् । (३) सर्वकर्मफलव्यागम् | - ( १ ) [विग्रहपद्धत्यै 'कर्मफल' (१) शब्दः दृष्टव्यः] | ( २ ) त्यागस्य (त्यागात् संभवनीयम् ) फलम् त्यागफलम् । (३) सर्वकर्मफलानां (सर्वेषां कर्मणां फलानि सर्वकर्मफलानि, तेषां) त्यागः सर्वकर्मफलत्यागः, तम् सर्वकर्मफलत्यागम् । 255