पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

391. 392. 393 394. 395. 396 397 398 Bhagavadgitā Word-Index Pt. II -A (a ) तस्मिन् ज्ञानदीपिते। (९) ज्ञानं एव दीपः ज्ञानदीपः तेन ज्ञानदीपेन। ( १० ) ज्ञानेन निर्घृतकल्मषाः (निर्धूतं कल्मषं यैः ते) । ( ११ ) ज्ञानं एव लवः ज्ञानलबः, तेन ज्ञानलवेन । ( १२ १३ ) ज्ञान एव यज्ञः ज्ञानयज्ञः तेन ज्ञानयज्ञेन । ( १४ ) ज्ञानं एवं योगः, शानेन योगः वा, ज्ञानयोगः; तेन ज्ञानयोगेन । ( १५ ) ज्ञानस्य सङ्गः ज्ञान- सङ्गः, तेन ज्ञानसज्ञेन । ( १६ ) ज्ञानेन संछिन्नसंशयः (संछिनाः संशयाः यस्य सः) ज्ञानसं छिन्नसंशयः, तम् ज्ञानसं छिन्नसंशयम् | ( १७-१९) [विग्रहपद्धतिभ्यः 'अग्नि' (३), 'अवस्थित', 'असि' शब्दाः क्रमेण दृष्टव्याः ] | ( २० ) मोघं (निरर्थक) ज्ञानं येषां ते मोषज्ञानाः । ( २१ ) हृतं ज्ञानं येषा ते हृतज्ञानाः । ज्ञानयोग - ज्ञानयोगव्यवस्थितिः । - ज्ञानयोगे (ज्ञानं एव योगः, ज्ञानेन योगः वा, ज्ञानयोगः तस्मिन्) व्यवस्थितिः । ज्ञानविज्ञान - ज्ञानविज्ञाननाशनम् – ज्ञान विज्ञानयोः (ज्ञानं च विज्ञानं च तयोः) नाशनम् (नाशकारणम्) | ज्ञानविज्ञानतृत - ज्ञान विज्ञानतृप्तात्मा - [विग्रहपद्धयै 'आत्मन्' (२३) शब्दो दृष्टव्यः] | ज्ञानानि - ज्ञानाग्निदग्धकर्माणम् – ज्ञानाग्निना (ज्ञानं एव अग्निः ज्ञानाशिः तेन) दग्ध- कर्मा (दग्धं कर्म यस्य सः) ज्ञानाग्निदग्धकर्मा, तम् । ज्योतिस्— अन्तर्ज्योतिः- [विग्रहपद्धत्यै 'अन्तर्' (३) शब्दो दृष्टव्यः] । ज्वर - बिगतज्वरः - विगतः ज्वरः यस्मात् सः । त तख - (१) तत्त्वदर्शिनः । (२) तत्त्वदर्शिभिः । (३) तत्त्ववित् / – ( १-२ ) तत्त्वं यैः दृश्यते ते तत्त्वदर्शिनः, तैः तत्त्वदर्शिभिः । ( ३ ) तत्त्वं यः वेत्ति सः तत्त्ववित् | तस्वशानार्थ- तत्त्वज्ञानार्थ दर्शनम् तत्त्वज्ञानार्थस्य [तत्त्वज्ञानस्य (तत्त्वस्य ज्ञानम् तत्त्वज्ञानम् तस्य) अर्थः (फलं, प्रयोजनं वा) तत्त्वज्ञानार्थः तस्य] दर्शनम् (आलोचनम्) । 2 399 तस्वार्थ- अतत्त्वार्थवत्-न तत्त्वार्थवत् (तत्त्वमयः यः अर्थः तद्वत् ) । 400. तथा- तथापि तथा सति अपि । 401. तद् - (१) तत्परम् । (२) तत्परः । (३) तत्परायणाः । (४) तत्प्रसादात् । (५) तत्स- मक्षम्। (६) तदनन्तरम् । (७) तदर्थम् । (८) तदर्थीयम् । (९) तदात्मानः । (१०) तद्बुद्धयः । (११) तद्विदः (१२) तनिष्ठाः – ( १-२ ) तस्य परम्, परः वा तत्परम् तत्परः वा । ( ३ ) तदेव परायणं (परं अयनं ) येषां भवति ते तत्प- रायणाः । ( ४ ) तस्य प्रसादः तत्प्रसादः तस्मात् तत्मसादात् । (५) तस्य (?) समक्षम् तत्समक्षम्। (श्रीशङ्करस्तु 'तत्' शब्द: क्रियाविशेषणार्थः 'तथा' शब्दस्य अर्थेन प्रयुक्तः इति मनुते ) । (६-९) [विग्रहपद्धतिभ्यः 'अनन्तर', 'अर्थ' (१३), 'अर्थीय', 'आत्मन्' (२४) शब्दाः कमेण दृष्टव्याः ] । (१०) तस्मिन् (गता अनुस्यूता 254