पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

380. 381 382 383, Secondary Word-Units आत - (१) अजम् । (२) अजः । (३) अज्ञानजम् । (४) आत्मबुद्धिप्रसादजम् । (५) कर्मजम् । (६) कर्मजा । (७) कर्मजान् । (८) नित्यजातम् । (९) प्रकृतिजान् । (१०) प्रकृतिजैः । (११) संस्पर्शा: । (१२) सहजम् । (१३) स्वभावजम् । (१४) स्वभावजा । (१५) स्वभावजेन । (१-२ ) न कचित जातः इति अजः; तम् अजम् । ( ३-७ ) [विग्रहपद्धतिभ्यः 'अज्ञान' (१), 'आत्मबुद्धिप्रसाद', 'कर्मन्' (७-९) शब्दा: क्रमेण दृष्टव्याः] । ( ४ ) नित्यं जातम् नित्यजातम् । (९-१० ) प्रकृतेः जाताः प्रकृतिजाः, तान् प्रकृतिजान्; तैः प्रकृतिजैः । ( ११ ) संस्पर्शात् जाता: संस्पर्शजाः । ( १२ ) सह (जन्मना सह) जातम् सहजम् । ( १३-१५) स्वभावात् जातम् स्वभाव- जमू; तेन स्वभावजेन; स्वभावात् जाता खभावजा | जाति - जातिधर्मा:- जातीनां (वर्णानां ) धर्माः । जागत् - (१) अज्ञानता । (२) अजानन्तः | – ( १ ) न जानाति इति अजानत, तेन अजानता । (२) न जानन्ति इति अजानन्तः । 386. 387. 388 जि (जयू) – ( १ ) धनञ्जय | ( २ ) धनञ्जयः । (३) समिर्तिजयः ।– ( १-२ ) धनं येन् जितम् सः धनजयः (अर्जुनः); | संबोधने विसर्गलोपः । ( ३ ) समिति जयति इति समितिंजयः । 1- 384 जित - (१) जितसङ्कोषाः । (२) जितात्मनः । (३) जितात्मा । (४) जितेन्द्रियः । (५) पुरुजित / – ( १ ) जिताः सहदोषाः (सङ्गात् ये जायन्ते ते दोषा: ) यैः ते जितसङ्गदोषाः । ( २-४ ) [विग्रहपद्धतिभ्यः 'आत्मन् (२१-२२), 'इन्द्रिय' ( १२ ) शब्दाः क्रमेण दृष्टव्याः] | ( ५ ) पुरवः जिताः येन (पूर्वस्मिन्सङ्गामे) सः पुरुजित्, । 385. जीव – (१) जीवभूतः । (२) जीवभूताम् । (३) जीवलोके ।– (१२) जीवः भूतः (जीवत्वं येन स्वीकृतम् सः) जीवभूतः जीवभूता जीवस्वरूपा, ताम् जीवभूताम् । ( ३ ) जवा: (प्राणिनः) यस्मिन् लोके वसन्ति सः जीवलोकः तस्मिन् जीवलोके । जीवित – व्यक्तजीविताः- व्यक्तं जीवितं यैः ते । जेतृ - जेतासि — [विग्रहपद्धत्यै 'असु' (२) शब्दो दृष्टव्यः] । श ( १ ) अज्ञः । (२) अज्ञानाम् /- (१-२ ) न जानाति इति अशः; 'अज्ञानाम्' इति षष्ठया: बहुवचनम् । 389. ( – (१) क्षेत्रशम् (२) क्षेत्रज्ञः -- (१-२) [विग्रहपद्धये 'क्षेत्र' (४-५) शब्दी दृष्टव्यो] । 390 ज्ञान - (१) अज्ञानम् । (२) अज्ञानेन । (३) अपहृतज्ञानाः । (४) ज्ञानगम्यम् । (५) ज्ञानचक्षुपः । (६) ज्ञानचक्षुषा । (७) ज्ञानतपसा । (४) ज्ञानदीपिते । (९) ज्ञानदीपेन । (१०) ज्ञाननिर्घृतकल्मयाः । (११) ज्ञानवेन | (१२) ज्ञानयशः । (१३) ज्ञानयज्ञेन । (१४) ज्ञानयोगेन। (१५) ज्ञानसशेन । (१६) ज्ञानसंछिन्नसंशयम् । (१७) ज्ञानाग्निः । (१८) ज्ञानावस्थितचेतसः । (१९) ज्ञानां सिना । (२०) मोघज्ञानाः | (२१) हृतज्ञानाः | ( १ २ ) न ज्ञानम् अज्ञानम्; तेन अज्ञानेन। ( ३-६ ) [विग्रहपद्धतिभ्यः 'अपहृत' (२), 'गम्य', 'चक्षुष' (१-२) शब्दाः क्रमेण दृथव्याः] | ( ७ ) ज्ञानं एवं तपः ज्ञानतपः, तेन ज्ञानतपसा (८) ज्ञानेन दीपितः (प्रज्वालितः) ज्ञानदापितः, 253