पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavadgita Word-Index Pt. II-A (a) 482. द्विज - (१) देव द्विजगुरुप्राज्ञपूजनम् । (२) द्विजोत्तम /- (१-२ ) [ विग्रहपद्धतिभ्यां 'गुरु', 'उत्तम' (६) शब्दो क्रमेण दृष्टव्य] । 483. द्विधाभाव- छिन्नद्वेधाः - छिन्नः द्विधाभावः येभ्यः, यैः वा, ते । 484 द्वेष- रागद्वेषौ - रागध असौ द्वेषश्च । 485. 486. 487. 488 489. 490. 491. 492 493. 494. 495 द्वेष्ट - अद्वेध – न द्वेष्टा (अन्यस्य द्वेषं करोति इति ) । द्वेष्य - सुहन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु - [विग्रहपद्धत्ये 'अरि' ( ३ ) शब्दो दृष्टव्यः] | ध धन - ( १ ) धनञ्जय | ( २ ) धनञ्जयः | ( ३ ) धनमानमदान्विताः । -( १-२ ) [विग्रह- पद्धतिभ्यां 'जि(जय्)' (१-२) शब्दौ दृष्टव्यौ] । ( ३ ) [विग्रहपद्धत्यै 'अन्वित' (४) शब्दो दृष्टव्यः] । धनुस् - धनुर्ध: - धनुः धारयतीति । धर्म - (१) अधर्मस्य । (२) अधर्मम् । (३) अधर्मः । (४) कुलधर्माः । (५) जातिधर्माः । (६) त्रयाँधर्मम् । (७) त्रैघर्म्यम् । (८) धर्मकामार्थान् । (९) धर्मक्षेत्रे । (१०) धर्म- संमूढचेताः । (११) धर्मसंस्थापनार्थाय | (१२) धर्मात्मा । (१३) धर्माविरुद्धः । (१४) परधर्मः । (१५) परधर्मात् । (१६) सर्वधर्मान् । (१७) साधर्म्यम् । (१८) स्वधर्मम् । (१९) स्वधर्मः । (२०) स्वधर्म | – (१-३) न धर्मः अधर्मः; तम् अधर्मम्; तस्य अधर्मस्य । (४९) [विग्रहपद्धतिभ्यः 'कुल' ( ३ ), 'जाति', 'त्रयी', 'श्र' (५), ‘अर्थ’ (१५), 'क्षेत्र' (६), शब्दाः अनुक्रमेण दृष्टव्याः] | ( १० ) धर्मेण संमूढ- चेताः (संमूह चैतः यस्य सः) धर्मसमूढचेताः । ( ११ ) धर्मस्य संस्थापन (एव) अर्थः धर्मसंस्थापनार्थः, तस्मै धर्मसंस्थापनार्थाय । (१२-१३) [विग्रहपद्धत्ये 'आत्मन्' (२५) 'अविरुद्ध' शब्दी अनुक्रमेण दृष्टव्यौ] (१४-१५) परेषां धर्मः परधर्मः; तस्मात् परधर्मात । (१६ ) सर्वे धर्माः सर्वधर्माः, तान् सर्वधर्मान् । (१७) समानाः धर्माः समानधर्माः तेषां भावः साधर्म्यम् | ( १८-२० ) स्वस्य (आत्मनः, फुलस्य, जातेः वा) धर्मः स्वधर्मः; तम् वधर्मम् तस्मिन् स्वधर्मे । धर्म्य-धर्म्यामृतम् - [विपद्धये 'अमृत' (३) शब्दो दृष्टव्यः] । घा - (१) अष्टधा । (२) त्रिधा । (३) बहुधा | - ( १-२ ) [विग्रहपद्धतिभ्यां 'अष्ट' 'त्रि' (१) शब्दौ कमेण दृष्टव्यौ]। ( ३ ) बहुभिः रीतिभिः, प्रकारैः वा, बहुधा । धारणा -योगधारणाम् – योगाय कृता, योगस्य अशीभूता वा धारणा योगधारणा, ताम् । धी – स्थितधी:- स्थिता (दृढीभूता) घी: (प्रज्ञा ) यस्य सः | घृ (१) दिव्यमाल्याम्बरधरम् । (२) धनुर्धरः । (१-२ ) [विग्रहपद्धतिभ्यां 'दिव्य- माल्याम्बर', 'धनुस्', शब्दो क्रमेण दृष्टव्यौ] । धृति – (१) धृतिया । (२) त्युत्साहसमन्वितः - ( १-२ ) [विग्रहपद्धतिभ्यां 'गृहीत', 'उत्साह' शब्दो क्रमेण दृष्टव्यौ] । 260