पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Secondary Word-Units 348. चलित चलितमानसः- चलितं मानसं यस्य सः । 349. चापल – अचापलम् न चापलम् ( चापलस्य अभाव:) | 350. चारिन् - नासाभ्यन्तरचारिणौ– (विग्रहपद्धत्यै 'अभ्यन्तर' शब्दो दृष्टव्यः) । 351. चिकीर्षु - प्रियचिकीर्षवः - प्रियं कर्तुं ये इच्छन्ति ते । 352. चित्त – (१) मचित्तः । (२) मचित्ताः । (३) यतचित्तस्य । ( १–२ ) मयि चित्तं, यस्य सः मचित्तःः येषां ते मञ्चित्ताः । सः यतचित्तः, तस्य यतचित्तस्य । ( ४ ) [विप्रहपद्धत्यै 'आत्मन्' (३७) शब्दो दृष्टव्यः] । 353. चित्तत्व – समचित्तत्वम् – समं ( संकल्पविकल्परहितं) चित्तम् समचित्तम् तस्य भावः समचित्तत्वम् । 354. 355. 356. चिर- अचिरेण न चिरेण ( विना बिलम्बेन) | 357. (४) यतचित्तात्मा । - ( ३ ) यतं चित्तं यस्य 358. 359. 360. 361. 362 363. चित्तेन्द्रियक्रिया – यतचित्तेन्द्रियक्रियः – यताः चित्तेन्द्रिय क्रियाः (चित्तस्य इन्द्रियाणां च क्रियाः) येन सः । 12 चिन्त्य - (१) अचिन्त्यम् । (२) अचिन्त्यः | – (१-२ ) न चिन्त्यम् (चिन्तनाय अयोग्यम्) अचिन्त्यम्; न चिन्त्यः अचिन्त्यः, तमपि अचिन्त्यम् | चेतस् – (१) अचेतसः । (२) अपहृतचेतसाम् । (३) अव्यक्तासचेतसाम् । (४) ज्ञानावस्थितचेतसः । (५) निर्विण्णचेतसा । (६) प्रसशचेतसः । (७) मय्यावेशित- चेतसाम् । (८) यतचेतसाम् । (१) युक्तचेतसः । (१०) लोभोपहृतचेतसः । (११) विचेतसः । (१२) सचेताः ।- ( १ ) चेतः न विद्यते येषु ते अचेतसः (मूढाः अस्थिर- चित्ताः वा) । ( २-४ ) [ विग्रहपद्धतिभ्यः 'अपहृत' (१), 'अव्यक्त' (५), 'अवस्थित' शब्दाः क्रमेण दृष्टव्याः] । (५) निर्विणं चेतः यस्य सः निर्विष्णचेताः तेन निविण्ण- चेतसा । ( ६ ) प्रसन्नानि चेतांसि येषां ते प्रसन्नचेतसः | ( ७ ) ( विग्रहपद्धत्यै 'आवेशित' शब्दो दृष्टव्यः) | ( ८ ) यतानि चेतांसि येषां ते यतचेतसः, तेषां यतचेतसाम् । ( १ ) युक्तानि चेतांसि येषां ते युक्तचेतसः । (१०) [विग्रहपद्धत्यै 'उपहृत' (१) शब्दो दृष्टव्यः] ( ११ ) बिगतानि चेतांसि येषां, येभ्यः वा, ते विचेतसः (विमूढाः) । ( १२ ) चेतसा सहितः सचेताः (प्रसन्नचित्तः संभूत्वा ) | चेष्टा - युक्त चेष्टस्य–युक्ताः चेष्टाः (कर्मेन्द्रियाणां व्यापाराः) यस्य सः युक्तचेष्टः, तस्य । चेल–चेलाजिनकुशोत्तरम् - [विग्रहपद्धत्यै 'अजिन' (१) शब्दो दृष्टव्यः]। चैल– चैला जिन कुशोत्तरम् - [विग्रहपद्धत्यै 'अजिन' (२) शब्दो दृष्टव्यः] | चोदना - कर्मचोदना - [विग्रहपद्धत्यै 'कर्म' (६) शब्दो दृष्टव्यः] च्युत / थ्यु - अच्युत- च्युतिः यस्य न भवति सः अच्युतः । संबोधने विसर्गलोषः । · छ छिन्न / छिद् - (१) निधा: । (२) छिनसंशयः । (३) छिनाभ्रम् । ~ ( १ ) छिचः द्विषाभावः येषां ते छिन्नद्वैधा: । (२) छिन्नाः संशयाः यस्य सः छिन्नसंशयः । ( ३ ) छिनं अभ्रम् छिनाभ्रम् । 251 Hinttal é