पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

329. 330. गुह्य - राजगुह्यम् - राजभिः गुह्यम् ( गूहनीयम् ), गुह्यानां राजा वा 331. गुह्यतम-सर्बगुह्यतमम् सर्वेभ्यः गुह्येभ्यः अधिकतमम् । 332. गृह – पुत्रदारगृहादिषु- [विग्रहृपद्धत्यै 'आदि' (११) शब्दो दृष्टव्यः ] | गृहीत धृतिगृहीतया-त्या या गृहीता सा श्रुतिगृहीता, तया । गोचर - इन्द्रियगोचराः- [विग्रहपत्ये 'इन्द्रिय' (३) शब्दो दृष्टव्यः] । गोपतृ - शाश्वतधर्मगोप्ता - शाश्वतधर्मस्य (शाश्वतः यः धर्मः सः शाश्वतधर्मः, तस्य ) गोप्ता ( रक्षयिता) | 333. 334. 335. 336. गोमुख– पणवानकगोमुखाः- पणवानकाञ्च गोमुखाश्च (वादिनविशेषाः), अथवा पण- वानकजातिविशेषाः गोमुखाः । 337. गोरक्ष्य-कृषिगोरक्ष्यवाणिज्यम्- (विग्रहपद्धत्यै 'कृषि' शब्दो दृष्टव्यः) । 338. 342. 343. Bhagavad gitā Word Index Pt. II -A (a ) गुरु (Noun) - देवद्विजगुरुप्राशपूजनम् - देवानां द्विजानां गुरूणां प्राज्ञानां च पूजनम् । ● 339. ग्राह-मूढमाहेण-मूढस्य (मूढपुरुषस्य) इव ग्राहः मूढग्राहः, तेन । 340. ग्राह्य – बुद्धिग्राह्यम् - बुद्धया ग्राह्यम् (बुद्धया एव न इन्द्रियैः इति भावः) । 341. ग्रीवा – कायशिरोप्रीवम् (विग्रहपद्धत्यै 'काय' शब्दो दृष्टव्यः) । 344. 345. 346. 347. ग्राम - (१) इन्द्रियामम् । (२) भूतप्रामम् । (३) भूतप्रामः । ( १ ) [विग्रहपद्धत्यै ‘इन्द्रिय’ (४) शब्दो दृष्टव्यः] ( २-३ ) भूतानां ग्रामः ( समूहः) भूतप्रामः तम् भूतप्रामम् । चक्र - चक्रहस्तम्-चक्रं हस्ते यस्य सः चक्रहस्तः तम् । 1- 3 चक्षुष – (१) ज्ञानचक्षुषः । (२) ज्ञानचक्षुषा । (३) स्वचक्षुषा । ( १ ) ज्ञान (बुद्धिः) एव चक्षुः येषां ते ज्ञानचक्षुषः । ( २ ) ज्ञानं (बुद्धिः) एव चक्षुः ज्ञानचक्षुः, तेन ज्ञानचक्षुषा । ( ३ ) स्वस्य (आत्मनः) चक्षुः स्वचक्षुः तेन स्वचक्षुषा । चतुस् – (१) चतुर्भुजेन । (२) चतुर्विधम् । (३) चतुर्विधाः । (४) चातुर्वर्ण्यम् - ( १ ) चतुः भुजाः यस्य, यस्मिन् वा, तत् चतुर्भुजम्; तेन चतुर्भुजेन । ( २ ) चतुः विधाः यस्य तत् चतुर्विधम् तम् चतुर्विधम् । (३) चतुः विधाः येषां ते चतुर्विधाः । ( ४ ) चतुः वर्णाः यस्मिन् (तन्त्रे) तत् चातुर्वर्ण्यम, तम् चातुर्वर्ण्यम् ।

- (१) अचरम् । (२) चराचरम् । (३) चराचरस्य । ( ४ ) सचराचरम् | – ( १)

(चरति इति चरम् ); न चरम् अचरम्। ( २-४ ) [विग्रहपद्धतिभ्यः 'अचर' (१-३) शब्दाः क्रमेण दृष्टव्याः] | चर्या - ब्रह्मचर्यम्- ब्रह्मणः कृते ( वेदाध्ययनाय) विहिता या चर्या सा ब्रह्मचर्या, तस्याः भावः ब्रह्मचर्यम् (उर्ध्वरेतसत्वम् ) । चल – (१) अचलम् । (२) अचलः । (३) अचला । (४) अचलाम् । (५) अचलेन । --- ( १- ५ ) न चलम् (चलनशीलम् ) अचलम् ; न चलः अचलः; तमपि अचलम् । तेन अचलेन । न चला अचला, ताम् अचलाम् । 250