पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

319 320. 321. 322. 323 324. 325 326 327 328. Secondary Word-Units (१०) मनोगतान् । (११) सर्वगतम् । (१२) सर्वगतः । (१३) सर्वत्रगम् | (१४) सर्वत्रगः | - ( १ - २ ) [विग्रहपद्धतिभ्यां 'अन्त' (७), 'आदित्य ' ( १ ) शब्दो क्रमेण दृष्टव्यौ] । ( ३ ) गतः रसः यस्मात् तत् गतरसम्। ( ४ ) गता व्यथा यस्मात् ( यस्य हृदयात्) सः गतव्यथः । ( ५ ) गतः सङ्गः (सक्तिः) यस्मात् (यस्य हृदयात्) सः गतसङ्गः, तस्य गतसहस्य | ( ६ ) गताः (निवृत्ता:) संदेहाः यस्मात् (यस्य मनसः ) सः गतसंदेहः । (७) (विपद्धत्यै 'आगत' शब्दो दृष्टव्यः ) । (८) (चिग्रहपद्धत्यै 'असु' शब्दो दृष्टव्यः) । ( ९ ) मयि गतं (निवेशित) महतम, तेन मद्गतेन । ( १० ) मनसि गताः ( प्रविष्ठा : स्थिताः षा) मनोगताः, तान् मनोगतान् । ( ११-१२ ) सर्वेषु (वस्तुषु स्थलेषु च ) यत् गतं तत् सर्वंगतम्; सर्वेषु. ......यः गतः सः सर्वगतः । ( १३–१४ ) सर्वत्र गतम् (मविष्टम् ) सर्वनगम् ; सर्वत्र गतः (प्रविष्टः) सर्वत्रगः । गतासु - अगतासून्- [गताः (व्यावृत्ताः) असवः येषां ते गतासवः] न गतासवः अगतासवः, तान् अगतासून् । गति - (१) दुर्गतिम् । (२) प्राणापानगती । (३) भोगैश्वर्यगतिम् । (४) स्वर्गतिम् - ( १ ) दुष्टा गतिः दुर्गतिः, ताम् दुर्गतिम् । ( २ ) [ विग्रहपद्धत्यै 'अपान ' (१) शब्दो दृष्टव्यः] । ( ३ ) [विग्रहपत्यै 'ऐश्वर्य' (१) शब्दो दृष्टव्यः] | ( ४ ) स्वर् (स्वर्ग प्रति गतिः) स्वर्गतिः, ताम् स्वर्गतिम् । गद्गद - सगद्गदम्-गद्गदेन (गद्गदितेन स्वरेण ) सहितम् । गन्तृ - गन्तासि - [विग्रहपडल्यै 'अस्' (१) शब्दो दृष्टव्यः] । गन्धर्व - गन्धर्वयक्षासुरसिद्धसङ्गाः – (विग्रहपद्धत्यै 'असुर' शब्दो दृष्टव्यः) । गम्य – ज्ञानगम्यम् – ज्ञानेन गम्यम् ( प्राप्यम्) | गुडाका - (१) गुडाकेश । (२) गुडाकेशः । (३) गुडाकेशेन |-- ( १-३) [विग्रह- पद्धतिभ्यः ईश' (१-३) शब्दाः दृष्टव्याः] | । गुण - (१) गुणकर्मविभागयोः । (२) गुण कर्मविभागशः । (३) गुणकर्मसु । (४) गुणप्रवृद्धाः । (५) गुणभेदतः । (६) गुणभोक्तृ । (७) गुणसङ्ख्याने । (८) गुणसङ्गः । (९) गुणसंमूढाः । (१०) गुणातीतः । (११) गुणान्वितम् । (१२) निर्गुणम् | (१३) विगुणः |~~( १-३ ) [विपद्धतिभ्यः 'कर्मन्' (२९ - ३१ ) शब्दाः क्रमेण दृष्टव्याः] । ( ४ ) गुणैः प्रवृद्धाः गुणप्रवृद्धाः । ( ५ ) गुणानां भेदः गुणभेदः, तस्मात् गुणभेदतः । ( ६ ) गुणानां भोक्तृ गुणभोक्तृ | ( ७ ) गुणानां सङ्ख्यानम् गुणसङ्ख्यानम्, तस्मिन् गुणसङ्ख्याने। (८) गुणनों, गुणैः वा सङ्गः गुणसः । ( ९ ) गुणैः संमूढाः गुण- संमूढाः । (१०-११) [विग्रहपद्धतिभ्यां 'अतीत ' (१); 'अन्वित ' (२) शब्दी क्रमेण दृष्टव्यौ] । ( १२ ) निर्गताः गुणाः यस्मात् तत् निर्गुणम् | ( १३ ) विगताः ( गुणाः यस्मात् सः विगुणः । गुणत्व - निर्गुणत्वात् - निर्गतः गुणाः यस्मात् सः निर्गुणः तस्य भावः निर्गुणत्वम् । गुणाभास – सर्वेन्द्रियगुणाभासम् सुर्वेन्द्रियाणां (सर्वेषां इन्द्रियाणां) गुणाभासम् ( गुणानां आभासम् तेषां आभासात्मकम् ) | 249