पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavadgita Word-Index Pt. II-A (a) 302. क्रियाविशेष – क्रिया विशेषबहुलाम्- क्रियाविशेषाः (विशिष्टाः क्रियाः) बहुलाः (बहवः) यस्यां सा क्रियाविशेषबहुला, ताम् । 303. शोध - (१) अक्रोधः । (२) कामक्रोधपरायणाः । (३) कामक्रोधवियुक्तानाम् । (४) कामोधोद्भवम् । – ( १ ) न कोध: ( arrer अभाव:) अक्रोधः । (२-४ ) [विग्रह पद्धतिभ्यः 'काम' (७-९) शब्दाः क्रमेण दृष्टव्याः] । 304. क्लेद्य-अल्लेद्यः --न क्लेयः (क्लेदनशीलः) । 305 क्षष क्षेत्रकर्म - [विग्रह पद्धल्यै 'कर्मन्' (२८) शब्दो दृष्टव्यः] | 306. 307. 308. 309. 310. क्षत्रिय - ब्राह्मणक्षत्रियविशाम् – ब्राह्मणानां, क्षत्रियाणां विशां (वैश्यानां ) च । क्षपितकल्मष यज्ञक्ष पितकल्मषाः– यज्ञैः क्षपितकल्मषाः (क्षपितं कल्मषं येषां ते )। क्षय - (१) अक्षयम् । (२) अक्षयः । (३) कल्पक्षये । (४) कुलक्षये | ( १ - २ ) यस्य क्षयः न भवति, सः अक्षयः, तत् अक्षयम् | ( ३-५ ) [विग्रहपद्धतिभ्यां 'कल्प' (१), 'कुल' (१) शब्दो क्रमेण दृष्टव्यो]। क्षय्य - अक्षय्यम्-यन्न क्षीयते तदक्षय्यम्, तम् । झर - (१) अक्षरम् । (२) अक्षरः । (३) अक्षराणाम् । (४) अक्षरात । (१४) यः न क्षरति सः अक्षरः तम् अक्षरम्; यन्न क्षरति तदपि अक्षरम् 'अक्षराणाम्' इति षष्टयाः बहुवचनम् 'अक्षरात्' इति पञ्चभ्याः एकवचनम् ।

311. क्षित् – महीक्षिताम्-मयाः क्षितः (शासकाः) महीक्षितः, तेषाम् । क्षीण-क्षीणकल्मषाः - [विप्रहृपद्धत्यैः 'कल्मष' (२) शब्दो दृष्टव्यः] । 312. 313. 314. 315. क्षेत्र - ( १ ) कुरुक्षेत्रे । (२) क्षेत्रक्षेत्रज्ञयोः । (३) क्षेत्रक्षेत्रज्ञसंयोगात् । (४) क्षेत्रशम् । (५) क्षेत्रज्ञः । (६) धर्मक्षेत्रे । (७) सर्वक्षेत्रेषु । - ( १ ) [विग्रहपद्धत्यै 'कुरु' (१) शब्दो दृष्टव्यः] । ( २ ) क्षेत्रस्य क्षेत्रशस्य क्षेत्रं य जानाति सः क्षेत्रज्ञः, तस्य च क्षेत्रक्षेत्रशयोः । (३) क्षेत्रं च क्षेत्रज्ञः ( क्षेत्रं यः जानाति सः) च तयोः संयोगः क्षेत्रक्षेत्रशसंयोगः तस्मात् क्षेत्रक्षेत्रज्ञसंयोगात् । (४-५ ) क्षेत्रं यः जानाति सः क्षेत्रज्ञः तम् क्षेत्रज्ञम् ( ६ ) धर्मस्य (निर्णायकं) क्षेत्रम् धर्मक्षेत्रम्, तस्मिन् धर्मक्षेत्रे । ( ७ ) सर्वेषु क्षेत्रेषु सर्वक्षेत्रेषु । क्षेत्र - (१) क्षेत्रक्षेत्रज्ञयोः । (२) क्षेत्रक्षेत्रशसंयोगात् । - ( १-२ ) [विग्रहपद्धतिभ्यां 'क्षेत्र' (२-३) शब्दी क्रमेण दृष्टव्यौ] ।

क्षेम-योगक्षेमम्-योगः (अप्राप्तस्य प्रापणम्) च क्षेमं (माप्तस्य रक्षणम्) च एतयोः समाद्दारः, योगक्षेमम्, तम् । ग 316. गज - गजेन्द्राणाम् - [विग्रहपद्धत्यै ' इन्द्र ' (१) शब्दो दृष्टव्यः ] | 317 गण -- (१) भूतगणान् । (२) मणिगणाः । (३) सुरगणाः ।– (१) भूतानां गणाः- (समूहाः) भूतगणाः, तान् भूतगणान् । ( २ ) मणिनां गणा: मणिगणाः । (३) सुराणां गणाः सुरगणाः । 318. गत - (१) अन्तगतम् । (२) आदित्यगतम्। (३) गतरसम् । (४) गतव्यथः । (५) गतसङ्गस्य । (६) गतसंदेहः । (७) बतागतम् । ( ४ ) गतासून् । (५) मद्गतेन । 248