पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

287. 288. 289. 294. 295 Secondary Word-Units तान् पुण्यकृतान् । (१७) पुण्यानि यैः कृतानि ते पुण्यकृतः तेषां पुण्यकृताम् । ● ( १८ ) प्रियं ये कुर्वन्ति ते प्रियकृतः तेषां उत्तमः मियकृत्तमः । ( १९ ) सत्कर्म ( मम प्रीत्यै, मदर्थ वा मत्कृतं कर्म ) यः कुश्ते सः सत्कर्मकृत् । ( २० ) लोकक्षयं ( लोकानां क्षयः लोकक्षयः, तम् ) यः कुत्ते सः लोकक्षयकृत् | ( २१ ) वर्णसङ्करान् (वर्णानां सङ्कराः वर्णसङ्कराः, तान्) कुर्वन्ति ( उत्पादन्ति) इति वर्णसङ्करकारकाः, तैः वर्णसङ्करकारकैः । (२२) वेदान्ताः (वेदानां अन्ताः अन्तिमभागाः) येन कृताः सः वेदान्तकृत् । 'वेदान्तार्थसंप्रदायकृत् ' इति शङ्करः । ( २३-२४ ) ठुकृतम् सुकृतम्, तस्य सुकृतस्य । 296. 297. कृत (noun ) – (१) अकृतेन । (२) कृतान्ते । – ( १ ) न कृतम् (कर्म) अकृतम्, तैन अकृतेन । ( २ ) [विग्रहपद्धत्यै 'अन्त' (१०) शब्दो दृष्टव्य] | कृतबुद्धित्व- अकृत बुद्धित्वात्न कृताबुद्धिः (असंस्कृता बुद्धिः) अकृतबुद्धिः तस्याः भावः अकृतबुद्धिवम् तस्मात् । कृतात्मन् – अकृतात्मानः- [कृतः (संस्कृतः) आत्मा येषां ते कृतात्मानः] न कृतात्मानः अकृतात्मानः | 290. 291. कृते – महीकृते - मही पृथिवी, तस्याः कृते (अर्थे ) । 292. कृत्य - कृतकृत्यः- [विग्रहपद्धत्यै 'कृ' (९) शब्दो दृष्टव्यः] । कृत्व – सहस्रकृत्वः– सहस्र कृत्वः (सहस्रधा, सहस्रवारं वा) ।. कृत्स्न – कृत्स्नवित् कृत्स्नं वेत्ति इति । 293. J कृतिनू – (१) दुष्कृतिनः । (२) सुकृतिनः । – ( १ ) दुष्टानि कृतानि (कर्माणि) येषां ते दुष्कृतिनः । ( २ ) सुष्टु कृतानि (कर्माणि) येषां ते सुकृतिनः । कृत्स्नकर्म - कृत्मकर्मकृत्- [विग्रहपद्धत्यै 'कृ' (१२) शब्दो दृष्टव्यः] । कृत्स्नविद् – अकृत्स्त्र विदः - ( कृत्स्नं विदन्ति इति कृत्स्नविदः); न कृत्स्नविदः अकृत्स्नविदः । कृषि - कृषिगोरक्ष्यवाणिज्यम् – कृषिः (कृषिकर्म), गोरक्ष्यं (गवां रक्षणम्), वाणिज्यं च, एतेषां समाहारः कृषिगोरक्ष्यवाणिज्यम् । 298. कृष्णं- शुक्रकृष्णे--- शुक्ला च कृष्णा च । 299. केशव – केशवार्जुनयो:- [विग्रहपद्धत्यै 'अर्जुन' (१) शब्दो दृष्टव्यः ] | 300. के श– केशिनिषूदन- केशिनामकस्य राक्षसस्य निषूदनः (संहर्ता) केशिनिषूदनः । संबोधने विसर्गलोपः। 301. क्रिया - (१) अक्रियः । (२) दानक्रियाः | ( ३ ) मनःप्राणेन्द्रियक्रियाः । (४) यज्ञतप क्रियाः। ( ५ ) यज्ञदानतपः क्रियाः । - ( १ ) क्रियाभ्यः व्यावृत्तः इति अक्रियः । ( २ ) दानरूपाःक्रियाः दानक्रियाः । ( ३ ) [विग्रहपद्धत्यै 'इन्द्रिय' (१३) शब्दो दृष्टव्यः ] | ( ४ ) यज्ञाः तपांसि च तद्रूपाः क्रियाः यज्ञयाः | ( ५ ) यज्ञाः दानानि तपांसि च तद्रूपाः क्रियाः यज्ञदानतपः क्रियाः । 247