पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

276. 277. कुन्ति कुन्तिपुत्रः --कुन्त्याः पुत्रः । 278. Bhagavadgita Word-Index Pt. II-A:(a) कीर्ति (1) अकीर्तिम् । (२) अकीर्तिः । (१-२ ) न कीर्तिः अकीर्तिः (अपकीर्तिः); ताम् अकीर्तिम् । 279. कुल – (१) कुलक्षये । (२) कुलघ्नानाम् । (३) कुलधर्माः । (४) कुल स्त्रियः ( १ ) कुलस्य क्षयः कुलक्षयः, तस्मिन् कुलक्षये। ( २ ) कुलं (स्वकीयं कुलं) ये घ्नन्ति ते कुलनाः तेषाम् कुलझानाम्। ( ३ ) कुले (परम्परया प्रचलिताः ये ) धर्माः ते कुल- धर्माः । ( ४ ) कुले समाविष्टाः याः स्त्रियः ताः; कुलस्त्रियः । 280. कुलक्षय कुलक्षयकृतम्- कुलक्षयस्य (कुलस्य क्षयः कुलक्षयः तस्य) करणेन यत्कृतं तत्, तनिमित्तं वा । 283. 284. कुरु - (१) कुरुक्षेत्रे । (२) कुरुनन्दन । (३) कुरुप्रवीर (४) कुरुवृद्धः । (५) श्रेष्ठ | (६) कुयसत्तम । – ( १ ) कुपदेशे स्थितं क्षेत्रम् ( रणभूमिः) कुरुक्षेत्रम्, तस्मिन्, कुरुक्षेत्रे । ( २ ) कुरुवंशीयानां नन्दनः कुरुनन्दनः; संबोध विसर्गलोपः। ( ३ ) कुषु (कुरुवंशीयेषु) प्रवीरः कुरुप्रवीरः संबोधने विसर्गलोपः। ( ४ ) कुरुषु वृद्धः कुबवृद्धः । ( ५ ) क्रुषु श्रेष्ठः कुरु श्रेष्ठः संबोधने विसर्गलोपः । ( ६ ) कुरुषु सत्तमः (ये सत्पुरुषाः तेषु उत्तमः) कुरुसत्तमः | संबोधने विसर्गलोपः । 281. कुलधर्म – उत्सन्नकुलधर्माणाम् (विग्रह पद्धत्यै — उत्सन्न ' शब्दो दृष्टव्यः) । 282. कुश - (१) चेला जिनकुशोत्तरम् । (१) चैला जिनकुशोत्तरम् – ( १-२ ) [विग्रहपद्धतिभ्यां ‘अजिन ' (१ - २) शब्दौ दृष्टभ्यौ] । · 286. कुशल-अकुशलम्-न कुशलम् (अनिष्टम्) | कुसुम- कुसुमाकरः (वसन्तः) – (विप्रहपद्धत्यै 'आकर' शब्दो दृष्टव्यः) । 285. कूट- (१) कूटस्थम् | ( २ ) कूटस्थ: - ( १-२ ) कूटे स्थितः कूटस्थ: ( उपाधिभिः अलिप्तः प्रत्यगात्मा); तम् कूटस्थम् । कृ ( १ ) अकारः । (२) अकीर्तिकरम् । (३) अह्कृतः । (४) ओंकारः । (५) कल्याणकृत् (६) कामकारतः । (७) कामकारेण; (८) कुलक्षयकृतम् । (९) कृतकृत्यः । (१०) कृतनिश्चयः । (११) कृताञ्जलिः | (१२) कृत्स्नकर्मकृत् । (१३) दुष्कृताम् । (१४) निःश्रेयसकरी | (१५) पापकृत्तमः । (१६) पुण्यकृतान् (१७) पुण्यकृताम् । (१८) प्रियकृत्तमः । (१९) मत्कर्मकृत् । (२०) लोकक्षयकृत् । (२१) वर्णसङ्करकारकैः। (२२) वेदान्तकृत् (२३) सुकृतस्य । (२४) सुकृतम् । (१-८ ८) [विग्रहपद्धतिभ्यः 'अ', 'अकीर्ति', 'अस्मद्', 'ओम्', 'कल्याण', 1 4 'काम' ( ५-६ ), 'कुलक्षय', शब्दाः क्रमेण दृष्टव्याः] | ( १ ) कृत्यं ( कर्तव्यं ) येन कृतं सः कृतकृत्यः । ( १० ) निश्चयः येन कृतः सः कृतनिश्चयः | ( ११ ) (विग्रहपद्धत्यै 'अञ्जलि' शब्दो दृष्टव्यः) । ( १२ ) कृत्स्नकर्म (कृत्स्नं कर्तव्यं यत्कर्म तत्) यः करोति सः कृत्स्नकर्मकृत् । (१३) दुष्कृतानि (दुष्टानि कर्माणि) ये कुर्वन्ति ते दुष्कृताः; तेषाम् दुष्कृताम् । (१४). निःश्रेयसं एते कुरुतः इति निःश्रेयसकरी ( १५ ) पापानि ये कुर्वन्ति ते पापकृतः, तेषां अधमः पापकृत्तमः । ( १६ ) पुण्यकृद्धिः ये प्राप्यन्ते ते पुण्यकृताः (लोकाः) 246 r