पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

258. 259 265. 266. 267. 268. 269. 270. Secondary Word-Units " (विप्रहपद्धत्ये 'इम्स' शब्दो दृष्टव्यः) (१७ ) [विग्रहपद्धयै अर्थ दृष्टव्यः] ( १८ ) विनिवृत्ताः कामाः येभ्यः ते विनिवृत्तकामाः । कामाः सर्वकामाः, तेभ्यः सर्वकामेभ्यः । कामभोग कामभोगार्थम् - [विग्रहपद्धत्यै 'अर्थ' (१२) शब्दो दृष्टव्यः] कामराग– कामरागविवर्जितम्-कामरागात् ( कामेषु राग: कामरागः तस्मात् ) विवर्जितम् । -260. कामरांगबल - कामरागबलान्विता:- [[विग्रहद्धत्यै 'अन्वित ( १ ) शब्दो दृष्टव्यः ] | 261. कामसङ्कल्प – कामसङ्कल्पवर्जिताः - कामसङ्कल्पाः [कामेभ्यः कामार्थे वा कृताः सङ्कल्पाः] वर्जिताः यैः ते । 262. 263. 264. 271. (१५) शब्दो (१९ ) सर्वे काम् (इच्छु) – (१) कामकामाः । (३) योदुकामान् (१ ) [विपद्धत्यै 'काम' (३) शब्दो दृष्टव्यः] । ( २ ) योद्धुं ये कामयन्ति ते योद्धुकामाः तान् । कामिन– कामकामी - [विग्रहृपद्धत्यै 'काम' (४) शब्द दृष्टव्यः] । कामोपभोग - कामोपभोगपरमाः – कामोपभोगः (कामानां उपभोगः) एष परमं श्रेयः ये मन्यन्ते ते । काम्या – हितकाम्यया — हितस्य काम्या (इच्छा) हितकाम्या, तया । काय - कायशिरोश्रीवम् – कायः (कबन्धः), शिरः, ग्रीवा च एतेषां समाहारः कायशिरो- प्रीवम् तम् । कायक्लेश - कायक्लेशभयात् – कायक्लेशस्य (कार्य, कायस्य वा, क्लेश: कायक्लेशः तस्य) भयम् कायक्लेशभयम् तस्मात् । कारण - (१) आत्मकारणात । (२) कार्यकारणकर्तृत्वे | - (१-२ ) [विग्रहपद्धतिभ्यां 'आत्मन्' (६), 'कर्तृत्व' शब्दो क्रमेण दृष्टव्यौ] | कार्पण्यदोष-कार्पण्यदोषोपहतस्वभावः । [विग्रहपद्धये 'उपहृत' (२) शब्दः दृष्टव्यः] कार्य – (१) अकार्यम् । (२) कार्यकारणकर्तृत्वे । (३) कार्याकार्यव्यवस्थितौ । (४) कार्याकार्ये । – ( १ ) न कार्यम् अकार्यम् ( कर्तु अयोग्यम्) | ( २-४ ) [ विग्रह- पद्धतिभ्यः ‘कर्तृत्व', 'अकार्य', (१-२) शब्दाः क्रमेण दृष्टव्याः] । काल - (१) अन्तकाले । (२) प्रयाणकाले । – ( १ ) [विग्रहपद्धत्यै 'अन्त' ( ६ ) शब्दो दृष्टव्यः] | ( २ ) प्रयाणस्य (मृत्योः) कालः प्रयाणकालः, तस्मिन् प्रयाणकाले । काळानल कालानलसभिभानि– कालनलस्य [काले (प्रलयकाले ) यः अनलः आविर्भ- वति सः कालानलः, तस्य ] सन्निभानि (सहशानि) । 272. 273. काशि-काशिराजः- काझ्याः राजः ('राज' शब्दस्य प्रथमाएकवचनम् ) | 274. किम् - किमाचार:- [विप्रहपद्धत्यै 'आचार' (१) शब्दो दृष्टव्यः] । 275 किल्बिष – (१) संशुद्धकिल्बिषः । (२) सर्व किल्विषैः । -( १ ) शुद्धः किल्बिषेभ्यः संशुद्धकिल्विषः । ( १ ) सर्वैः किल्मिषैः सर्वकिल्बिषैः । 245