पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

251. कर्मफल- (1) कर्मफलत्यागः । (२) कर्मफलत्यागी । (३) कर्मफलप्रेप्डः । (४) कर्म- फलसंयोगम् । (५) कर्मफलहेतुः । (६) कर्मफलासम् /- ( १ ) कर्मफलस्य (कर्मण: फलं कर्मफलम् तस्य) त्यागः कर्मफलत्यागः । ( २ ) कर्मफलं (कर्मणः फलं) यः त्यजति सः कर्मफलव्यागी । ( ३) कर्मफलं (कर्मणः फलं) यः प्रेप्सति सः कर्मफल- मेप्सुः ( ४ ) कर्मफल्योः (कर्म च फलं च कर्मफले, तयोः) संयोगः कर्मफलसंयोगः, तम् कर्मफलसंयोगम् । ( ५ ) कर्मफले (कर्मणः फले) हेतुः यस्य सः कर्मफलहेतुः । ( ६ ) . ( विग्रहपद्धत्यै 'आसङ्गः' शब्दों दृष्टव्यः) | 252. 253. 254. Bhagavad gita Word-Index Pt. II -A ( 4 ) कर्माणि ये कुर्वन्ति ते मोघकर्माणः | (३७) यशदानतपः (यशः दानं तपः एतेषां समाहार: ) एवं कर्म यज्ञानतपः कर्म । ( ३८ ) वैश्याणां (स्वाभाविक) कर्म वैश्यकर्म । (३९-४०) सर्वाणि कर्माणि सर्वकर्माणि तेषां सर्वकर्मणाम् । (४१) स्वस्य (आत्मनः) कर्म स्वफर्म, तेन स्वकर्मणा । 257. कलिल - मोहकलिलम्— मोहस्य कलिलम् (राशिः) । कल्प - (१) कल्पक्षये । (२) कल्पादौ । -( १ ) कल्पस्य क्षयः कल्पक्षयः, तस्मिन्, कल्पक्षये । ( २ ) कल्पस्य आदिः कल्पादिः तस्मिन् कल्पादौ । कल्मष - (१) अकल्मषम् । (२) क्षीणकल्मषाः (३) विगतकल्मषः । - ( १ ) न कल्मषं विद्यते यस्मिन् तत् अकल्मषम्। ( २ ) क्षीणं कल्मषं येभ्यः ते क्षीणकहमषाः । ( ३ ) विगतं कल्मषं यस्मात् सः विगतकल्मषः । 255. कल्याण कल्याणकृत् – कल्याणं करोति इति । 256. । काडिन्- (१) दर्शनका क्षणः । (२) मोक्षकाङ्क्षभिः |-- ( १ ) दर्शनं ये काङ्क्षन्ति ते दर्शनकाङ्क्षिणः । (२) मोक्षं ये काङ्क्षन्ति ते मोक्षकाङ्क्षिणः; तै मोक्षफाङ्क्षिभिः । काम - ( १ ) अर्थकामान् | (२) इष्टकामधुक । (३) कामकामाः । (४) कामकाम । (५) कामकारतः । (६) कामकारेण (७) कामक्रोधपरायणाः । (८) कामक्रोध- वियुक्तानाम् । (९) कामक्रोधोद्भवम् । (१०) कामधुक् । (११) कामभोगेषु । (१२) कामरूपम् । (१३) कामरूपेण । (१४) कामहैतुकम् । (१५) कामात्मानः । (१६) कामेप्सुना । (१७) धर्मकामार्थान् । (१८) विनिवृत्तकामाः । (१९) सर्वकामेभ्यः । - ( १ - २ ) [विग्रहृपद्धतिभ्यां 'अर्थ' (३), 'इष्ट (३) शब्दी क्रमेण दृष्टव्यौ] । (३) कामान् (विषयान्) कामयन्ते इति कामकामाः । ( ४ ) कामान् कामयितुं शीलं अस्य इति कामकामी ( ५-६ ) कामस्य कृतिः इयं इति कामकारः, तस्मात् कामकारतः; तेन कामकारेण । (७) कामक्रोधी ( कामश्व कोधश्च तौ) परायणाः (तनिष्ठाः) कामक्रोधपरायणाः । (८) कामक्रोधाभ्यां (कामच क्रोधव कामक्रोधी, ताभ्यां ) वियुक्ताः कामक्रोधवियुक्ताः, तेषां कामक्रोधवियुतानाम् (९) [विग्रहपद्धल्यै 'उद्भवः' (२) शब्दो दृष्टव्यः] (१०) कामान् दुहयति इति कामधुक् । (११) कामानां (विषयाणां) भोगाः कामभोगाः तेषु कामभोगेषु । ( १२ १३ ) कामः एव रूपं यस्य सः कामरूपः, तम् कामरूपम् तेन कामरूपेण । (१४) कामः हेतुः अस्य इति कामद्वैतुकम् । (१५) [विग्रह पद्धये 'आत्मन' (२०) शब्दो दृष्टव्यः ] | (१६) 244.