पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

211. 212. 213. 214. 215. Secondary Word-Units उत्साह – भृत्युत्साहसमन्वितः- धृत्युत्साहाभ्यां (धृतिश्च उत्साहश्च धृत्युत्साहौ, ताभ्यां ) समन्वितः ।

उदन्- उदपाने --उदन् (जलं) तस्य पानम् उदपानम् (सरः), तस्मिन् । उदर - - (१) बहूदरम् । (२) कोदरः |-- ( १ ) बहूनि उदराणि यस्य सः बहूदरः, तम् बहूदरम् । ( २ ) वृकस्य इव उदरं यस्य सः वृकोदरः (भीमः) । उदासीन - - सुहृन्मित्रायुदासीनमध्यस्थद्वेष्यबन्धुषु । -- [विग्रहपद्धत्यै ' अरि' (३) शब्दो दृष्टव्यः] । १ उद्भव-- (१) अमृतोद्भवम् । (२) कामक्रोधोद्भवम् । (३) ब्रह्मोद्भवम् ।--- (१) [विग्रहपद्धल्यै ‘अमृत ’ (२) शब्दो दृष्टव्यः] । ( २ ) कामक्रोधाभ्यां (कामश्र क्रोधश्च कामक्रोधौ, ताभ्यांः) उद्भवः यस्य स कामक्रोधोद्भवः, तम् कामक्रोधोद्भवम् । ( ३ ) ब्रह्म उद्भवः (उत्पत्तिस्थानं) यस्य तत् ब्रह्मोद्भवम् तमपि ब्रह्मोद्भवम् । उद्भवकर – भूतभावोद्भवकरः - भूतभावस्य (भूतानां भावः भूतभावः, तस्य) उद्भवकरः (उद्भवं करोति इति ) । 216 217. उद्यतायुध - दिव्यानेकोद्यतायुधम् - [विग्रहपद्धये 'अनेक ' (६) शब्दो दृष्टव्यः] | 218. उद्वेग - हर्षामर्षभयोगः– (विग्रहपद्धत्यै ' अमर्ष ' शब्दो दृष्टव्यः) । 219. उद्वेगकर – अनुद्वेगकरम् --न उद्वेगकरम् ( उद्वेगं कारयति इति) 220. उपकारिन अनुपकारिणे-न उपकारी अनुपकारी, तस्मै | 221. उपपत्ति – इटानिष्टोपपत्तिषु (विग्रहपद्धत्यै ' अनिष्ट' शब्दो दृष्टव्यः) । 222. उपमा – अमृतोपमम् - [विग्रहपद्धत्ये 'अमृत' (२) शब्दो दृष्टव्यः] | 223. उपस्थ - रथोपस्थे— रथस्य उपस्थः (मध्यभागः) तस्मिन् । उपहृत - (१) लोभोपहतचेतसः । 224. (२) कार्पण्यदोषोपहृतस्वभावः | – ( १ ) लोभेन उपइतानि चेतांसि येषां ते । ( २ ) कार्पण्यदोषेन (कार्पण्यं एव दोषः कार्पण्यदोषः, तेन) उपइतः स्वभावः यस्य सः कार्पण्यदोषोपहतस्वभावः । 225. उपहृत - भक्त्युपहृतम् – भक्त्या उपहृतम् । 226. उपाश्रित मामुपाश्रिताः --मामेव उपाश्रिताः (आश्रयं मत्वा स्थिताः) । उपासन- आचार्योपासनम् - विग्रहपद्धत्यै 'आचार्य' शब्दो दृटव्यम् । 228. उभय – उभयवित्रष्टः - उभयोः, उभयतः वा, विभ्रष्टः । 227. 229. उरु – बहुबाहूयपादम् -- बहवः बाहवः उरमः पादाः च यस्य शरीरे सन्ति सः बहुबाहू रुपादः तम् । 230. ऊर्ध्व- ऊर्ध्वमूलम् ऊर्ध्वं मूलं यस्य सः ऊर्ध्वमूलः तम् । 231. ऊष्म-ऊष्मपाः- ऊष्म ये पिवन्ति ते (पितरः) । B.GI, 16 241