पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

195. Secondary Word-Units 190. 191. 192. 193 इज्या - भूतेज्याः - भूतेषु (विनायकमातृकादिषु) इज्या (भक्तिः) येषां ते 194. इ इच्छन्/ इच्छ्र अनिच्छन्–न इच्छन् । इच्छाद्वेष – इच्छाद्वेषसमुत्थेन— इच्छाद्वेषयोः (इच्छा च द्वेषश्च इच्छाद्वेषौ तयोः) समुत्थितः इच्छाद्वेषसमुत्थितः तेन । 197. इच्छाभयक्रोध - विगतेच्छाभयक्रोधः - विगताः इच्छाभयकोधाः (इच्छा च भयं च क्रोधव) यस्मात् सः । इन्द्र - ( १ ) गजेन्द्राणाम् । (२) मृगेन्द्रः | – ( १ ) गजानां इन्द्राः गजेन्द्राः (हस्ति- विशेषा:); तेषां गजेन्द्राणाम् | ( २ ) मृगाणां ( वनपशूनां) इन्द्रः (राजा) मृगेन्द्र: (सिंहः) । इन्द्रिय - (१) अतीन्द्रियम् । (२) इन्द्रियकर्माणि । (३) इन्द्रियगोचराः । (४) इन्द्रिय- ग्रामम्। (५) इन्द्रियानिषु । (६) इन्द्रियारामः । (७) इन्द्रियार्थान् । (८) इन्द्रिया- थंभ्यः | (९) इन्द्रियार्थेषु । (१०) कर्मेन्द्रियाणि । (११) कर्मेन्द्रियैः । (१२) जिते- न्द्रियः। (१३) मनःप्राणेन्द्रियक्रियाः । (१४) यतेन्द्रियमनोबुद्धिः । (१५) विजिते- न्द्रियः । (१६) विषयेन्द्रियसंयोगात् । (१७) संयतेन्द्रियः / – ( १ ) [विग्रहपद्धत्ये 'अति' (४) शब्दो दृष्टव्यः ] | ( २ ) इन्द्रियाणां कर्माणि इन्द्रियकर्माणि । (३) इन्द्रियैः गोचराः (गम्याः) इन्द्रियगोचराः (पदार्था:) ( ४ ) इन्द्रियाणां ग्रामः इन्द्रियग्रामः तम् इन्द्रियम् । (५९) [विग्रहपद्धतिभ्यः 'अग्नि' (२), 'आराम' (२), 'अर्थ' (८-१०) शब्दाः क्रमेण दृष्टव्याः] | (१०-११ ) कर्माणि कर्तुं योग्यानि इन्द्रियाणि कर्मेन्द्रियाणि; तेः कर्मेन्द्रियैः | ( १२ ) जितानि इन्द्रियाणि येन सः जितेन्द्रियः | ( १३ ) मनसः, प्राणानां, इन्द्रियाणां च क्रियाः मनःमाणेन्द्रियक्रियाः । ( १४ ) यतानि इन्द्रियाणि सनः बुद्धिच येन सः यतेन्द्रियमनोबुद्धिः । ( १५ ) विजितानि इन्द्रियाणि येन सः विजितेन्द्रियः । ( १६ ) विषयाणां इन्द्रियाणां च संयोगः विषयेन्द्रियसंयोगः; तस्मात् विषयेन्द्रियसंयोगात् । (१७) संयतानि इन्द्रियाणि येन सः संयतेन्द्रियः | 196. इष्ट – (१) अनिष्टम् । (२) इष्टानिष्टोपपत्तिषु । (३) इष्टकामधुक – ( १ ) न इष्टम् अनिष्टम् । ( २ ) ( विग्रहपद्धये 'अनिष्ट शब्दो दृष्टव्यः) । ( ३ ) इष्टान् कामान् दुह्यति इति इष्टकामधुक् । इष्वास-- ( १ ) परमेष्वासः । (२) महेष्वासाः । – ( १ ) इष्वासानां [इषवः अस्यन्ते एभिः इति इष्वासाः (धनुर्धारिणो योधाः), तेषां] परमः परमेष्वासः । ( २ ) इष्वासानां (विग्रहः पूर्ववत् ) महान्तः महेष्वासाः । ई 198 ईक्षण- अश्रुपूर्णाकुलेशणम्- (विग्रहपद्धत्यै 'अश्रुपूर्ण' शब्दो दृष्टव्यः) । 199 ईत ई-अतीतः - [विग्रहपद्धत्यै 'अति' (३) शब्दो दृष्टव्यः] । 200. ईप्सु -कामेप्सुना–कामेभ्यः (भोगविषयेभ्यः) ईप्सा अस्य अस्ति इति कामेप्सुः तेन । 239