पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavad gitā Word Index Pt. II -A (a ) 171. आलय - (१) दुःखालयम् । (२) हिमालयः । - ( १ ) दुःखानां आलयम् (नपुंसक- लिङ्गम् ) दुःखालयम्, तमू दुःखालयम् | ( २ ) हिमस्य आलयः (पुलिंगम्, हिमालयः । 172. आलस्य – (१) निद्रालस्यप्रमादोत्थम् । (२) प्रमादालस्यनिद्राभिः |--( १ ) निद्रायाः, आलस्यात्, प्रमादात् वा उत्थितम् निद्रालस्यप्रमादोत्थम् । (२) प्रमादश्व आलस्यं च निद्रा च प्रमालस्यनिद्राः, ताभिः प्रमादालस्यनिद्राभिः । आवर्तिनू – पुनरावर्तिनः पुनः ये आवर्तयन्ति (प्रत्यागच्छन्ति) ते । आवह - भयावहः - भयं आवंहति इति । 173. 174. 175. आविष्ट / विश् + आ - विस्मयाविष्टः– विस्मयेन आविष्टः । 176. 177. 178. 179. 180. 181. 182. 183. आवृत्ति – अनावृत्तिम्-न आवृत्तिः (तस्याः अभावः) अनावृत्तिः, ताम् । आवेशित / विश + आ - मय्यावेशितचेतसाम्-मयि आवेशितानि चेतांसि, यैः, येषां वा, ते मय्यावेशितचेतसः, तेषाम् । 185. 186. 187 188. 189. आशा - (१) निराशी: । (२) मोघाशाः – ( १ ) निर्गताः आशाः यस्मात् सः निराशीः | (२) मोघाः (वृथा) आशाः येषां ते मोषाशाः । आशापाश - आशापाशशतैः - आशापाशानां (आशाः एव पाशाः, आशानां पाशाः वा, आशापाशाः, तेषां) शताः आशापाशशताः, तैः आशापाशशतैः । आश्चर्य – सर्वाश्चर्यमयम्- सर्वासु वस्तुषु सर्वतः वा आश्चर्यमयम् (आश्चर्ययुक्तम्) | आश्रय – (१) निराश्रयः । (२) मदाश्रयः । – ( १ ) निर्गतः आश्रयः यस्मात् (यः कस्याप्यश्रयो न गृह्णाति ) सः निराश्रयः । ( २ ) अहं आश्रयः यस्य सः मदाश्रयः | आश्रित–अनाश्रितः—न कस्मिन्नपि आश्रितः । आसक – (१) अव्यक्तासक्तचेतसाम् । (२) मय्यासक्त मनाः । -( १ ) [विग्रहपद्धत्यै 'अव्यक्त' (५) शब्दो दृष्टव्यः ] | ( २ ) मयि आसक्तं मनः यस्य सः मय्यासक्तमनाः । 184. आसङ्ग – कर्मफलासङ्गम् – कर्मफलेषु (कर्मणां फलानि कर्मफलानि, तेषु) आसङ्गः कर्मफलासज्ञः, तम् कर्मफलासङ्गम् । श्रीशङ्करानुमतविग्रहस्तु:-कर्मणि तत्फले च असङ्गः कर्मफलासङ्गः, तम् कर्मफलासङ्गम् । आसद्दुरासदम् दुःखेन आसाद (आसादनं प्राप्तिः वा ) यस्य ( भवति ) सः दुरासदः तम् । आसन - विहारशय्यासनभोजनेषु-विहारथ शय्या च आसनं च भोजनं च विहार- शय्यासनभोजनानि, तेषु । आसुर-आसुरनिश्चयान्– आसुरा: (आसुरीप्रकृत्यनुरूपाः) निश्चयाः येषां ते' आसुर- निश्चयाः, तान् । आहार – (१) नियताहाराः । (२) निराहारस्य । - ( १ ) नियताः आहाराः येषां ते नियताहाराः । ( २ ) निर्गतः आहारः यस्मात् (यः न आइरति, उपभुङ्क्ते) सः निराहारः, तस्य निराहारस्य । आहारविहार-युक्ताहारविहारस्य–युक्तौ आहारविहारौ (आहारथ विहारथ) यस्य सः युक्ताहारविहारः, तस्य । 238