पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

108. 109 अवमान – मानावमानयोः– मानश्च अवमानश्च तयोः | 110. अवलोकयन् / लोक् + अव– अनवलोकयन्—न अवलोकयन् । 111. अवस्थित / स्था + अव - ज्ञानावस्थितचेतसः- ज्ञाने ज्ञानेन वा अवस्थित चेतः यस्य सः ज्ञानावस्थित चेताः तस्य । 116. 117. 118. Secondary Word-Units अवनिपाल – अवनिपालसः– अवनिपालानां (अवनिं पालयन्ति इति अवनिपालाः, तेषाम् ) सङ्घा: अवनिपालसङ्गाः, तैः । 112. 114. 113. अवाप्त / आप् with अव - अनवासम्—न अवाप्तम् । अविरुद्धं – धर्माविरुद्धः- धर्मात् अविरुद्धः (न विरुद्धः) । 115. 119. 120. 121. 122. 123. 124. अवहास – अवहासार्थम् (विग्रहपद्धत्यै 'अर्थ' (१) शब्दो दृष्टव्यः) । अव्यक्त – (१) अव्यक्त निधनानि । (२) अव्यक्तमूर्तिना | ( ३) अव्यक्तसंज्ञके । (४) अव्यक्तादीनि । (५) अव्यक्तासक्तचेतसाम् ।– ( १ ) अव्यक्के निधनं येषां तानि अव्यक्त निधनानि । ( २ ) अव्यत, अव्यक्ता, वा, मूर्तिः यस्य स अन्यतमूर्तिः, तेन अव्यतमूर्तिना। ( ३ ) अव्यक्तं यस्य संज्ञा भवति सः अव्यक्तसंज्ञकः तस्मिन् अव्यक्तसंज्ञके । ( ४ ) अव्यक्तं आदिः येषां तानि अव्यक्तादीनि । ( ५ ) अव्यक्ते आसक्तानि चेतांसि येषां ते अव्यक्तासक्तचेतसः तेषां अव्यक्तासक्तचेतसाम् । अव्यय – अव्ययात्मा - अव्ययः (न व्ययशीलः) आत्मा यस्य सः । अशन-महाशनः-- महान् अशनः (अशनशीलः) । - अशिन् / अश. – (१) यज्ञशिष्टाशिनः । (२) लघ्वाशी । – ( १ ) यज्ञशिष्टं (यज्ञे यत् शिष्टं तत ) ये अनन्ति ते यज्ञशिष्टाशिनः । ( २ ) लघु (अल्पं ) यः अश्नाति सः लघ्वाशी । अशुचि – अशुचित्रता:- अशुचीनि व्रतानि ये अनुतिष्ठन्ति ते । अशुभ शुभाशुभम् शुभं च अशुभं च तयोः समाहारः | अश्नत् / अश्. - (१) अत्यनतः (२) अनुश्नतः ।– ( १ ) [ विग्रहपद्धयै 'अति' (८) शब्दो दृष्टव्यः ] । ( २ ) न किमपि यः अश्नाति सः अनश्नत्,, तस्य अनश्नतः । अश्रुपूर्ण– अश्रुपूर्णाकुलेक्षणम्-अश्रुपूर्ण (अश्रुभिः पूर्णम् ) आकुलं च ईक्षणं यस्य सः अश्रुपूर्णाकुलेक्षणः तम् । अष्ट-अष्टधा-अष्टभिः प्रकारैः । असक्त – (१) असक्तबुद्धिः । (२) असतात्मा / – ( १ ) असता ( नसक्ता) बुद्धिः यस्य सः असतबुद्धिः ( २ ) असतः (न सकः ) आत्मा (अन्तःकरणं ) यस्य सः असकात्मा । 125. असङ्ग–असङ्गशस्त्रेण – असङ्गः [ न सङ्गः (सङ्गविवर्जनम् ) ] एव शस्त्रं असङ्गशस्त्रम्, तेन । 126. असत्संदसत्सत् च असत् (न सतू. ) च । 127. आस – ज्ञानासिना- ज्ञान एव असिः ज्ञानासिः, तेन । 128. असिद्धि-सिद्धयसिद्धयोः - सिद्धिश्व असिद्धिः (न सिद्धिः, सिद्धे: अभावः) च सिद्धय- सिद्धी, तयोः । 233