पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

97. अर्जुन - (१) केशवार्जुनयोः । (२) भीमार्जुनसमाः । - ( १ ) केशवक्ष: असा अर्जुनश्च केशवार्जुनौ, तयोः केशवार्जुनयोः । ( २ ) भीमच असौ अर्जुनश्च तयोः ( एकतरस्य) समाः भीमार्जुनसमाः । Bhagavadgita Word-Index Pt. II-A (a) मित्राणि च अरयश्च उदासीनाश्च मध्यस्थाच द्वेष्याश्च बन्धयश्च सुहृन्मिन्त्रार्युदासीन- मध्यस्थद्वेष्यबन्धवः, तेषु सुहृन्मित्रार्युदासीन... बन्धुषु । 98. अर्थ - (१) अत्यर्थम् । (२) अनुकम्पार्थम् | (३) अर्थकामान् । ( ४ ) अर्थव्यपाश्रयः । (५) अर्थसंचयान् । (६) अर्थार्थी । (७) अवहासार्थम् । (८) इन्द्रियार्थान् | (९) इन्द्रियार्थेभ्यः । (१०) इन्द्रियार्थेषु । (११) उत्सादनार्थम् । (१२) कामभोगार्थम् । (१३) तदर्थम् । (१४) दम्भार्थम् । (१५) धर्मकामार्थान् । (१६) प्रत्युपकारार्थम् । (१७) मदर्थम् । (१८) मदर्थें । (१९) यशार्थात् | (२०) संज्ञार्थम् | (२१) सत्कार- मानपूजार्थम् । (२२) सर्वार्थान् /- (१-२) [विग्रहपद्धतिभ्यां 'अति' (७), 'अनु- कम्पा' शब्दो क्रमेण दृष्टव्यौ] । ( ३ ) अर्थान्, कामयन्ति इति अर्थकामाः, तान्, अर्थकामान् । ( ४ ) अर्थानां व्यपाश्रयः अर्थव्यपाश्रयः । ( ५ ) अर्थानां संचयाः अर्थसंचयाः, तान् अर्थसंचयान् । ( ६ ) अर्थानां अर्थी अर्थार्थी | ( ७ ) अवहासाय इदं इति अवहासार्थम् । ( ८-१० ) इन्द्रियाणां अर्थाः इन्द्रियार्थाः, तान् इन्द्रियार्थान; तेभ्यः इन्द्रियार्थेभ्यः; तेषु इन्द्रियार्थेषु । ( ११ ) उत्सादनाय इदं इति उत्सादनार्थस् । ( १२ ) कामभोगाय (कामाना भोगः कामभोगः तस्मैः ) इदं इति कामभोगार्थम् । ( १३ ) तस्मै इदं इति तदर्थम् । ( १४ ) दम्भाय इदं इति दम्भार्थम् । ( १५ ) धर्मश्च असौ कामश्च असौ अर्थश्व धर्मकामार्थाः, तान् धर्मकामार्थान् | ( १६ ) प्रत्युपकाराय इदं इति प्रत्युपकारार्थम् । (१७-१८) मां इदं इति मदर्थम्, मदर्थे वा। ( १९ ) यशाय इदं इति यज्ञार्थम् तस्मात् यज्ञार्थात् | ( २० ) संज्ञाये इदं इति संज्ञार्थम् । ( २१ ) सत्कारमानपूजाभ्यः ( सत्कारच मानव पूजा च सत्कार- मानपूजा, ताभ्यः ) इदं इति सत्कारमानपूजार्थम् । (२२) सर्वा: अर्थाः (पदार्थाः, इन्द्रियविषयाः वा) सर्वार्थाः, तान् सर्वार्थान् । । 99. 100. 101. 102. अर्थिनू – अर्थार्थी - [विग्रहपद्धत्यै 'अर्थ' (६) शब्दो दृष्टव्यः ] | अर्थीय- तदर्थीयम् - तस्मै (तत्माप्यै तदर्थे वा) यत्कृतम् तत् । अर्दन- जनार्दन जनानां अर्दनः जनार्दनः; संबोधने विसर्गलोपः। अर्पण - मदर्पणम्-मह्यं अर्पणम् । - 103. अर्पित-मय्यर्पितमनोबुद्धिः- मयि अर्पित मनोबुद्धी (मन बुद्धिश्च ) येन सः । अई - पूजाहाँ पूजां अर्हतः इति । 104. 105. 106. अलाभ-लाभालाभौ - लाभश्च असौ अलाभ: ( लाभस्य अभावः) च । अल्प - (१) अल्पबुद्धयः (२) अल्पमेधसाम् (३) स्वल्पम् /- ( १ ) अल्पा बुद्धिः येषां ते अल्पबुद्धयः ( २ ) अल्पा मेधा येषां ते अल्पमेधसः तेषां अल्पमेधसाम् । ( ३ ) सुतरां अल्पम् स्वल्पम् । 2 107. अवगम - प्रत्यक्षावगमम्-प्रत्यक्षं अवगमः यस्य भवति तत् । 232