पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Secondary Word-Units 77. अभिक्रम / क्रम + अभि- अभिकमनाशः - अभिक्रमस्य नाशः । 78. अभिभव / भू ( भव्) + अभि-अधर्माभिभवात – (विप्रहपद्धत्यै 'अधर्म' शब्दो दृष्टव्यः) । 79. 80. 81. 82. 83. 84 85. 86. 87. 88. 89. अभियुक्त / युज् + अभि – नित्याभियुक्तानाम् – नित्यं ये अभियुक्ताः ते नित्याभियुक्ताः, तेषाम् । 92. 93. 94. 95. 96. अभिरक्षित / रक्ष + अभि – (१) भीमाभिरक्षितम् । (२) भीष्माभिरक्षितम् - ( १ ) भीमेन अभिरक्षितम् । ( २ ) भीष्मेन अभिरक्षितम् । अभिष्वङ्ग–अनभिष्वज्ञः - अभिष्वङ्गस्य अभावः । अभिसंधाय / धा + सम् and अभि-अनभिसंधाय - न अभिसंधाय । अभिस्नेह – अनभिस्नेहः— अभिस्नेहस्य अभावः । अभ्यन्तर नासाभ्यन्तरचारिणी -नासायाः अभ्यन्तरं यौ चरतः तौ । अभ्यसन- स्वाध्यायाभ्यसनम् - स्वाध्यायस्य ( वेदस्य ) अभ्यसनम् । अभ्यास - (१) अभ्यासयोगेन । ( २ ) पूर्वाभ्यासेन – ( १ ) अभ्यासः (योगविशिष्ट :) एव, अभ्यासेन वा, योगः अभ्यासयोगः तेन अभ्यासयोगेन । ( २ ) पूर्व (पूर्वजन्मनि ) कृतः अभ्यासः पूर्वाभ्यासः, तेन पूर्वाभ्यासेन । अभ्यासयोगेन [विग्रहपद्धत्ये "अभ्यास । ' (१) शब्दो अभ्यासयोग — अभ्यासयोगयुक्तेन दृष्टव्य:] युक्तः अभ्यासयोगयुक्तः, तेन । अभ्र- छिन्नाभ्रम् - छिन्नं अभ्रम् | अमर्ष – हर्षामर्ष भयोद्वेगैः- हर्षामर्षभयैः (हर्षश्च अमर्षश्च भयं च हर्षामर्षभयानि, तैः) कृताः उद्वेगाः हर्षामर्षभयोद्वेगाः, तैः । 90. अमित-अमितविक्रमः- अमितः (न मितः) विक्रमः यस्य सः | 91 अमृत (Nectar) -- (१) अमृतोद्भवम् । (२) अमृतोपमम् । (३) धर्म्यामृतम् | - ( १ ) अमृतात् (समुद्रात् ) उद्भवः यस्य सः अमृतोद्भवः तम् अमृतोद्भवम् । ( २ ) अमृतेन (मृत्युं वारयति अपहरति वा इति अमृतम् तेन) यत् उपमीयते तत्, अमृतोपमम् । ( ३ ) धर्म्यं च तत् अमृतं च धर्म्यामृतम् । , अश्बु – अम्बुवेगा:~-अभ्चूनां वेगाः । - अम्ल - कटुम्ललवणात्युष्णतीक्ष्णरुक्षविदाहिनः । - ( विग्रहपद्धत्यै 'अत्युष्ण' शब्दो दृष्टव्यः । ) अंश- एकांशेन - एक एव अंशः एकांशः तेन । अयन - ( १ ) उत्तरायणम् । (२) दक्षिणायनम् । – ( १ ) उत्तरे स्थितं अयनम् (मार्गः ) उत्तरायणम् । ( २ ) दक्षिणे स्थितं अयनम् दक्षिणायनम् । अरि - ( १ ) अरिसूदन । (२) मित्रारिपक्षयोः (३) सुहन्मित्रायुदासीनमध्यस्थद्वेष्य- बन्धुषु । - ( १ ) अरीणां सूदनः (संहर्ता) अरिसूदनः; संबोधने विसर्गलोपः । (२) मित्रस्य पक्षः अरेथ पक्ष मित्रारिपक्षी, तयोः मित्रारिपक्षयोः । ( ३ ) सुहृदय 231