पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

59. 60. 61. 62. 63. 64. 65. 66. 67. Bhagavadgita Word-Index Pt. II-A (a) अनन्यया; [नः विद्यतेसः अनन्यः तेन अनन्येन; अनन्याः इति प्रथमाबहु- वचनम् । (४) देवतानां अन्याः अन्यदेवताः । (५६) तुभ्यमन्यः त्वदन्यः, तेन त्वदन्येन । 69. 70. अन्यगामिन् नान्यगामिना - न अन्यगामिन् (अन्य प्रति यत् गच्छति तत् ) नान्य- गामिन्, तेन । अन्यचेतस् – अनन्यचेताः –न, अन्यचेताः [अन्यः यस्य चेतसि विद्यते सः], अनन्यं ( न अन्यस्मिन्गतं ) चेतः यस्य वा । अन्यदेवता – अन्यदेवताभक्ताः-अन्यदेवतानां ( देवतानां अन्याः अन्यदेवताः, तेषां) भक्ताः । अन्यसाक् – अनन्यभाकू - न अन्य भाक् (अन्य भजति इति ) | अन्यमनस् अनन्यमनसः न अन्यमनसः (अन्यः येषां चेतःसु विद्यते ते ) । अन्वित - ( 1 ) कामरागबलान्विताः । (२) गुणान्वितम् । (३) दम्भमानमदान्विताः ।. (४) धनमानमदान्विताः । (५) हर्षशोकान्वितः |-- ( १ ) कामरागवलेन [ ( कामेषु रागः कामरागः) तस्य बलम् कामरागवलम्, तेन] अन्विताः । (२) गुणैः अन्वितम् गुणान्वितम् । (३) दम्भेन मानेन मद्देन च अन्विताः दम्भमानमदान्विताः । (४) धनप्रयुक्ताभ्यां मानमदाभ्याम् (मानश्च मदव ताभ्याम् ) अन्विताः धनमानमदा- न्विताः । ( ५ ) हर्षेण शोकेण वा अन्विताः हर्षशोकान्विताः । अपमान - मानापमानयोः- मानश्च अपमानश्व मानापमानौ, तयोः । अपर - अपरस्परसम्भूतम् - अपरः (न परः) परच तयोः सम्भूतम् । अपहृत - (१) अपहृतचेतसाम् । (२) अपहृतज्ञानाः । -( १ ) अपहृतानि चेतांसि येषां ते अपहृतचेतसः, तेषाम् अपहृतचेतसाम् । ( २ ) अपहृतं ज्ञानं येषां ते अपहृतज्ञानाः | 68. अपान - (१) प्राणापानगती । (२) प्राणापानसमायुक्तः । (३) प्राणापानौ। --- ( १ ) माणापानयोः (प्राणश्च अपानव प्राणापानौ, तयोः) गती प्राणापानगती | ( २ ) प्राणापानाभ्याम् (प्राणश्च अपानश्च प्राणापानौ, ताभ्याम् ) समायुक्तः प्राणापान- समायुक्तः । ( ३ ) [विग्रहपद्धत्ये अत्रैव (१) शब्दो दृष्टव्यः] । अपाय - आगमापायिनः- आगमश्च असौ अपायश्च आगमापायौ, तद्वन्तः, तच्छीलाः वा । अपि-तथापि तथा सति अपि । 71. अपेक्षा / ईश् + अप- अनपेक्षः– अपेक्षां यो न सेवते करोति वा सः । 72. V अपेक्ष्य / ईक्ष + अप- अनपेक्ष्य – अपेक्षां न सेवन् कुर्वन् वा । अव्यय – भवाप्ययौ — भवश्व असौ अप्ययश्च (सर्गविसर्गों) । 73. —— 74. अप्रतिम अप्रतिमप्रभावः --अप्रतिमः (न प्रतिमा विद्यते अस्य इति) प्रभावः यस्य सः | 75. अप्रिय – तुल्यमियाप्रियः - तुल्ये प्रियं अभियं (न प्रियं) च यस्य दृष्टया सः । 76. अभय - भयाभये – भयं च अभयं (भयस्य अभावः) च । 230