पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

129. असु-गतासून्-गताः असवः येषां ते गतासवः, तान् । 130. असुर - गन्धर्वयक्षासुरसिद्धसङ्गाः- गन्धर्वाश्च यक्षाश्च असुराश्च सिद्धाश्च एतेषां सङ्गाः । असूयत् / असूय् अनसूयन्तः–न असूयन्तः । असूया - अनसूयः - असूर्या यः न करोति सः । असुयु-अनसूयन असूयुः अनसूयुः, तस्मै । असू (To be ) ~~ (१) गन्तासि । (२) जेतासि । – ( १ ) गन्तृ भविष्यसि । ( २ ) जेतृ भविष्यसि । 131 132 133 134 135. 136 137 138. 139. 140. 141 Bhagavadgita Word Index Pt. II - A (a ) 145. 146 147. 148. 149. अस्मद् अहंकृतः ।-अहम् इति संविदा कृतः (जनितः) भावः । १ अहङ्कार - (१) अनहङ्कारः । (२) अहंकारविमूढात्मा । ( ३ ) दम्भाहकारसंयुक्ताः । (४) निरहङ्कारः । (५) साहारण | – ( १ ) न अहङ्कारः (अहकारस्य अभाव:) अनहङ्कारः। ( २ ) अहङ्कारेण विमूढः आत्मा यस्य सः अहङ्कारविमूढात्मा । ( ३ ) दम्भेन अहङ्कारेण च संयुक्ताः दम्भाहारसंयुक्ताः । ( ४ ) निर्गतः अहङ्कारः यस्मात् सः निरहङ्कारः। ( ५ ) अहङ्कारेण सहितः साहकारः, तेन साहङ्कारेण । अइन्-अहरागमे-अहः आगमे । अहंवादिन- अनहंवादी-न अहं वादी (अहं अहं इति यः पुनः पुनः वदति सः) । अहोरात्र - अहोरात्रिविदः - अद्दश्य रात्रिश्च ते यः वेत्ति सः । 142. आकाश–आकाशस्थितः - आकाशे स्थितः । 143. 144. आ आकर कुसुमाकरः- कुसुमानां आकरः । आकाशिन्— फलाकाङ्क्षी – फलं आकाङ्क्षति इति । आकुल- अश्रुपूर्णाकुलेक्षणम्- (विग्रहपद्धत्यै 'अश्रुपूर्ण' शब्दो दृष्टव्यः) । आकृति - नानावर्णाकृतीनि – नाना वर्णाः आकृतयश्च येषां तानि । आगत- गतागतम्-गतं च आगतं च ( गमनागमनम् ) । आगम - (१) अहरागने । (२) आगमापायिनः । (३) राज्यागमे । – (१-२ ) ( विग्रह- पद्धतिभ्यां 'अन्', 'अपाय' शब्दो क्रमेण दृष्टव्यौ ) । ( ३ ) राज्याः आगमः राज्यागमः, तस्मिन् राज्यागमे । आचार - (१) किमाचार: । (२) मिथ्याचारः | – ( १ ) कः (कीदृशः ) आचारः अस्य इति किमाचारः । ( ३ ) मिथ्या (पापः) आचारः यस्य सः मिथ्याचारः । आचार्य – आचार्योपासनम् - आचार्यस्य उपासनम् (सेवा, सुश्रुषा वा) । आत्मक – (१) परिचर्यात्मकम् । (२) रसात्मकः । (३) रागात्मकम् । (४) व्यवसाया- त्मिका । (५) हिंसात्मकः । – ( १ ) परिचर्या आत्मा (रूप) यस्य तत् परिचर्या - त्मकम् | ( २ ) रसः आत्मा ( सत्त्वं ) यस्य सः रसात्मकः । ( ३ ) रागः आत्मा (स्वभाव:) यस्य तत् रागात्मकम् । ( ४ ) व्यवसायः आत्मा (जातिः प्रकारः वा) यस्याः सा व्यवसायात्मिका । ( ५ ) हिंसा आत्मा ( स्वभावः) यस्य सः हिंसात्मकः । 234