पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

36. 37. 38. 39. 40. 44. 45. Bhagavadgita Word-Index Pt. II - A (a ) बावः यस्य सः अनन्तबाहुः तम् । ( २ - ३ ) अनन्तानि ( न विद्यते अन्तः येषां तानि) रूपाणि यस्य सः अनन्तरूपः तम् अनन्तरूपम्; संबोधने च विसर्गलोपः । ( ४ ) अनन्तः (न विद्यते अन्तः यस्य सः) विजयः यस्य सः अनन्तविजयः, तम् अनन्तविजयम्। (५-६) अनन्तं ( न विद्यते अन्तः यस्य तम् ) वीर्य यस्य सः अनन्तवीर्यः, तम् अनन्तवीर्यम्; संबोधने च विसर्गलोपः । अनन्तर - तदनन्तरम् - तस्मात् अनन्तरम् ( अन्तरं विना ) । 46. 47. 48. 49. 50. अनन्तरूप - सर्वतोऽनन्तरूपम् - सर्वतः ( सर्वासु दिक्षु) अनन्तरूपः अनन्तानि (न विद्यते अन्तः येषां तानि) रूपाणि यस्य सः सर्वतोऽनन्तरूपः, तम् । 42. 43. अनुदर्शन- जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् - जन्ममृत्युजराव्याधिदुःखदोषस्य [जन्म... व्याधिदुःखानि (जन्म... व्याधय एव दुःखानि) एव दोषः जन्म... दुःखदोषः, तस्य] अनुदर्शनम् । श्रीशङ्करमते वैकल्पिको विग्रहस्तु जन्म... च व्याधयश्च दुःखानि च तेषु दोषस्य अनुदर्शनम् । अनन्य – अनन्ययोगेन- अनन्यः ( न विद्यते अन्यः लक्ष्यः यस्मिन् सः ) योगः अनन्य- योगः, तेन । अनिष्ट – इष्टानिष्टोपपत्तिषु – इष्टा च अनिष्टा (न इष्टा ) च उपपत्तयः इष्टानिष्टोपपत्तयः, तासु । अनीक - (१) पाण्डवानीकम् । (२) प्रत्यनीकेषु । -( १ ) पाण्डवानां अनीकं (सैन्यं) • पाण्डवानीकम्; तम् पाण्डवानीकम् । ( २ ) अनीकं अनीकं प्रत्यनीकम् तस्य बहवः • प्रत्यनीकानि, तेषु प्रत्यनीकेषु । अनुकम्पा- अनुकम्पार्थम् - अनुकम्पायै इदमिति । अनुग्रह–मदनुग्रहाय - मम (मपि ) अनुग्रहः मदनुग्रहः, तस्मै | अनुद्विझ – अनुद्विममनाः – अनुद्दिनं (न उद्विग्नं ) मनः यस्य सः | अनुबन्ध - कर्मानुबन्धीनि कर्मभिः अनुवन्धीनि । अनुभाव-महानुभावान्— महाननुभावः येषां ते महानुभावाः, तान् । अनुरूप - सत्वानुरूपां-सत्त्वस्य, सत्त्वं, वा अनुरूपा ( यस्याः रूपं सत्त्वस्य रूपं अनुसरति ) । अनुलेपन – दिव्यगन्धानुलेपनम् - दिव्यगन्धेन (दिव्यः गन्धः दिव्यगन्धः, तेन) अनुलेपनं येन कृतं (स्वशरीरे) सः दिव्यगन्धांनुलेपनः तम् । अनुष्ठित स्वनुष्ठितात् – सुष्ठु अनुष्ठितम् स्वनुष्ठितम् तस्मात् । , अनेक – (१) अनेकदिव्याभरणम् । (२) अनेकबाहूदरवक्त्रनेत्रम् । (३) अनेकवक्त्रनयनम् । (४) अनेकवर्णम् । (५) अनेकाद्भुतदर्शनम् । (६) दिव्यानेकोधतायुधम् । – ( १ ) अनेकानि (न एकम् अनेकम् तस्य बहूनि) दिव्यानि आभरणानि यस्य ( शरीरे ) स अनेकदिव्याभरणः तम् अनेकदिव्याभरणम् | ( २ ) अनेकानि ( विग्रहः पूर्ववत् ) बाहुवः, उदराणि, वक्त्राणि नेत्रयुगलानि यस्य सः अनेकबाहूदरवक्त्रनेत्रः, तम् अनेक... वक्त्रनेत्रम् | ( ३ ) अनेकानि (विग्रहः पूर्ववत् ) वक्त्राणि नयनयुगलानि यस्य 228