पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्व १२ ●अथ तुलालप्रमू ● जीवार्कमहिजाः पापा: शनैश्वरबुज गस्य कारको चंद्रतत्सुतौ ॥ २७ ॥ कुजो निहंति जीवाद्याः पर मारकलक्षणाः ॥ निहंतारः फलान्येवं काव्यो न तु तुलामवार्ता अथ वृश्चिकलनम् । शुभ ॥ भक्त राजयो- सौम्य भौमाः सिताः पापाः शुभौ गुरुनिशाक। सूर्यचंद्रमसा- वेवं भवेतां योगकारकौ ॥ २५ ॥ ज़ीवो निहंता सौम्याद्या हतारो मारकाह्वयाः ॥ तत्तत्फलानि विज्ञेयान्येवं दृश्विकजन्मनः ॥ ३०॥ अथ धनुर्लभम् । एक एव कविः पापः शुभौ सौम्यदिवाकर। योगो भास्करसौ- म्याभ्यां निहंता भास्वतः सुतः ॥ ३१ ॥ नंति शुक्रादयः पापा मारकत्वेन लक्षिताः ॥ ज्ञातव्यानि फलान्येवं चापजस्य म नीषिभिः ॥ ३२ ॥ अथ मकर लग्नम् । कुजजीवंदवः पापाः शुभौ भार्गवचंद्रज॥ स्वयं चैव नि- हन्ता स्यान्मदो भौमादयः परे ॥ ३३ ॥ तक्षमानि हतार: कविरेकः सुयोगकृत् ॥ ज्ञातव्यानि फलान्येवं विबुधैर्संग- जन्मनः ॥ ३४ ॥ अथ कुंभलमम् । जीवचंद्रकुजाः पापा एको दैत्यगुरुः शुभः ॥ राजयोगकरो मोमः कविश्र्चैव बृहस्पतिः ॥ ३५ ॥ निहंता प्रति भौमाया मार- कस्लेम लक्षिताः ॥ एवमेव फलान्यूह्यान्येतानि घटजन्मनः१३६॥ अथ मीनलभम् । मदशकांशवः पापाः सौम्पो भोगविधू शूभौ ॥ महासुतरी