पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरोरासा मपि निश्चितं ॥ कविः साक्ष्यनिहंतास्याम्मारकत्वेन लक्षितः ॥ १५ ॥ मंदादयो निहंतारो भवेयुः पापिनो ग्रहाः ॥ शुभाशुभ- फलान्येवं ज्ञातव्यानि क्रियोद्धवैः ॥ १६ ॥ अथ वृषलअम् । जीवशुक्रेंदवः पापाः शुभी शनिदिवाकरौ ॥ राजयोगकरः सा- क्षादेकएव रवैः सुतः ॥ १७ ॥ जीवादयो ग्रहाः पापाः संति मां- रकलक्षणाः ॥ बुधस्तत्र फलान्येवं ज्ञेयानि वृषजन्ममः ॥ १८ ॥ अथ मिथुन लग्नम् | भौमजीवारुणाः पापा एक एवं कविः शुभः शनैश्चरेण जीवस्य योगो मेषभवो यथा ॥ १९ ॥ नायं शशी निहंता स्यालक्षण पा पनिष्फलम् ॥ ज्ञातव्यानि इंद्वजस्य फलान्येतानि सूरिभिः ॥२०॥ . अथ कर्कलनम् । भार्गवंदुसुत पाप भूसुतांगिरसों शुभौ ॥ एक एव ग्रहःसा- झाड़ूसुतो योगकारकः ॥ २१॥ निहंता रविजोन्ये तु मानिनो मा- कायाः ॥ कुलीरसंभवस्यैव फलान्युक्तानि सूरिभिः ॥ २२ ॥ अथ सिंहलमम् । रोहिणेयः सुततॊ पाप कुजजीवों शुभावह ॥ प्रभवेद्योगमात्रणे न] शुभं गुरुशुक्रयोः ॥ २३ ॥ नंति सौम्यादयः पापा मारकत्वेन लक्षिताः ॥ एवं फलानि वेद्यानि सिंहे यस्य जनुर्भवेत् ॥ २४ ॥ अथ कन्यालमम् । कुजजीवेंदवः पापा एक एवं मृगुः शुभः ॥ भार्गदुतावे भवेतां योगकारको ॥ २५ ॥ निहंता कविरन्ये तु मारकास्तू जा दुवः ॥ प्रतीक्षेत फलान्युतान्येवं कन्याभवेयुः ॥ २६॥