पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे कामरकाम्या ९३ अथ कारकमारकादिविचारमाह। पंचमं नवमं चैव विशेषधनमुच्यते ॥ चतुर्थ दशमं यंत्र वि शेषं सुखमुच्यते ॥ १ ॥ चंद्रभान विनास मारक माम्काश्विपाः ॥ षष्टाष्टमव्ययेशास्तु राहुः केतुस्तथैव च ॥ २ ॥ केंद्राधिपतयः सौम्याः शुभं नैव दिशति चाकरा नैवाशुभं कुयुःकाणपा शुभदा- यो ॥ ३ ॥ धनेशो हि व्यये यश्च संयोगात्फलदो मतो ॥ लाभार अधिपाः पापा रंघेशां न शुभप्रदः ॥ ४ ॥ जायाकुटुंबकाधीशो मारको परिकीर्तितौ ॥ क्रूराः केंद्राधिपा भूपात्क्षीणचंद्रो रविस्तथा ॥ ५ ॥ शनिर्भीमश्च विज्ञेयाः प्रबलात्द्युत्तरोत्तराः ॥ लांबुनक- र्माणि प्रबलान्युत्तराणि हि ॥ ६ ॥ सुतवर्मी तथा स्थान प्रबल वोत्तरोत्तरी ॥ लाभारित्रितयस्थाने वधोधः प्रवलं भवेत् ॥ ७ ॥ पुनर्मारकयोर्मध्ये ह्युत्तरं प्रबलं मतं ॥ भाग्यस्थानाचयं गंधं त- स्माचेवाशुभ वदेत ॥ ८ ॥ एतस्थानानुसारेण ग्रहाणां मानमा- लिखेत् ॥ चंद्रचांद्री गुरुसिती केन्द्रदोषोत्तरोत्तरं ॥ ९ ॥ तथैव च ग्रहाः क्रूरा बलं चैवोत्तरोत्तरं ॥ भाग्येशः सर्वदा सौम्यो न क्रूरः फलदायकः ॥ १०॥ पुत्राविषोपि शुभदः क्रूरोपि सुखदः स्मृतः ।। त्रिलाभरिपुमृत्यूनां पतयो दुःखदायकाः ॥ ११ ॥ शुभोपि शुभ- दो मैव दशायांगे चरोपि वा ॥ अष्टमाधिपतिर्दोषस्तुला मेषे न हि क्वचित् ॥ अलषष्ठाष्टदोषो न वृषभोपि न दोषभाक ॥ १२ ॥ यद्यद्भावगतो राहुः केतुश्च जनने नृणां ॥ यद्यद्भावेशसंयुक्तस्तन्फलं प्रदिशेदलम् ॥ १३ ॥ अथ मेषलझम् । मंदसौम्यसिताः पापाः शुभ गुरुदिवाकरौ । नः शुभं योग- मात्रेण प्रभवेच्छनिजीवयोः ॥ १४ ॥ परतंत्रेण जीवस्य पापक