पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वः ॥ ४९ ॥ आष्टेषिः पदे वापि बनस्थे शुभखेचरे ॥ सर्वद्रष्या थियो बीमाऊजायते डिजसत्तम ॥५०॥ उपपदाधनपो यत्र वर्तते तस्य वित्तमे ॥ पापखेचरसंयुक्त चौरो भवति निश्चितं ॥ ५१ ॥ सप्तमेशहितीये च राहुस्थे मूक एव च | खलस्थिते यदा विन देतानामधिकं भवेत् ।। ५२ ।। शिखिना वासव्याधिः स्यावास्या- दस्फुटोक्तिवान् ॥ तत्र नानामहेर्योोंगे सिहं फलमुदाहरेत् ॥ ५३ ।। सप्तमेशारितीये च छायासूनुयुतेद्विज ॥ गौरः श्यामो नीलपीतो ज्ञायते बुद्धिमान्नरैः ॥५४॥ अमात्यानुचराहिम देवभक्तिं विचित येत् || नीचत्वादेव नीचत्वं शुभपापाच्छुभाशुभं ॥ ५५ ।। कारकां शे पापखगे: पापांशे पापयोगकृत् ॥ पापवर्गे शुभैहोंने जायते परजातवान||५६|| कारकांशे भवेत्यापो न ज्ञेयः परजातकः ॥ अ- न्येषां पापस्वेटानां योगं घटत्वमाप्नुयात् ॥ ५७ ॥ अथ वा रंध्र पापे नायं योगो विधिंत्यते । शनिराहुयुतौ यत्र शनिराहोः क्षेत्र- के द्विज ॥ ५८ ॥ परजातः प्रसिद्दोस्ति ह्यन्येभ्यो गुप्त एव च । शुभवर्गे यदा खेटो वर्गोक्तानां यथा हिज ॥ ५९ ॥ जारजः कथ- नमात्रे न तु जारज इत्यपि ॥ यत्र कुत्रापि स्वीच्चे डौ कुलमुख्यो भ वेसर: ॥६० ॥ आदिषट्कं च पर्यन्ता ग्रहाः सौख्यं विचिंतयेत् ॥ सारं सारमहं वक्ष्ये तवाने द्विजसत्तम ॥ ६१ ॥ अस्योदाहरणम् | जन्मस्टाद्वादशस्थानाधिपोर्तबुधः तस्य पदमुपपदसैशम् । अत्र तु मिथुनामागतं एवं सर्वत्र हेयम्.. उपप हैं यू. ३५.