पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वन्याय १२ स्थाने कुजवाद्विजयसे च पुत्रवान् । परपुत्रयुतो वापिसोड सुतवान् भवेत् ॥३२॥ उक्तस्थाने चोजराशी नहुपुत्रो भवत् ॥ मिथुने युग्मराशौ सेत्स्वल्पापत्यो भवेन्नरः ॥३४॥ ग्रहकमात्कुक्षि संज्ञे तदीश पंचमांशतः सिंहाधीशे रखौं विप्र स्वल्पापल्या मते- नरः||३५|| उपपदे सिंहलो निशानाथयुतेक्षितः॥ स्वल्पप्रजो भवे- द्विप्र तथा कन्याप्रजो भवेत् ॥३६॥ सुतभावनवांशाच तथापि पु- १ त्रकारकातायडा त्रिंशांश कुंडल्यां पंचमांशात्तदा हिजा ३ आतदी शाचिंतयेद्विप्र संततेर्योगमुत्तमम्॥ एवं सर्व प्रकारेण चिंतनीयं सदा बुधैः ॥ ३८॥ उपपदे शनीरादुर्भ्रासृस्थ आतुनाशक्त् ॥ एका- दशे ज्येष्ठत्रातुस्तृतीये च कनिष्टकम् ॥ ३९ ॥ उपपदेकादशस्थानो तृतीये दानवेज्यके ॥ व्ववहितार्थनाशः स्याद्यथा संभवति हिन ॥४०॥ लग्ने चापि लये वापि दैत्याचार्ययुतेक्षिते ॥ व्यवहितांगना- शः स्यान्निर्विशंकं द्विजोत्तम ॥ ४१ ॥ तृतीयैकादशे विप्र कुजेज्य- बुधचंद्रमाः ॥ भ्राटबाहुल्यता वाच्या प्रतापी बलवत्तरः ॥ ४२ ॥ शनेरसंयुते दृष्टे तृतीयैकादशे द्विज ॥ कनिष्ठज्येष्ठयोर्नाशं भिन्न- स्थे भिन्नभावहृत् ॥ ४३ ॥ भ्रातृस्थाने युते सौरों लाभस्थे वाद- तीयगे ॥ स्वस्य माता स्वस्तिमती अन्यन्नश्यति वें द्विज ॥४४॥ तृतीयैकादशे केतुर्बाहुल्यं भगिनीसुतं ॥ भ्रातृस्वल्पसुखं तस्य निर्विशंकं द्विजोत्तम ॥ ४५ ॥ सप्तमे द्वादशे स्थाने सहिकेययुते क्षिते ॥ ज्ञानवांश्च भवेद्वालो बहुभाग्ययुतो द्विज ॥४६॥ सप्तमेशा- द्वितीयस्थे पुच्छनाथयुतेक्षित स्तब्धवाम् जायते बालस्तथा स्व- लितवागू डिज ॥४७॥ आरूदे शत्रुभावस्थे पापस्थे शुभवर्जिते । शुभसंबंधरहिते चोरो भवति निश्चित॥४ाआडे घापि सौम्मे 'सर्वदेशाधिपो भवेत् ॥ सर्वज्ञस्तत्र जीवः स्थास्तववादी च मार्ग