पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्यासहोरासारांश के निर्दारकारके वापि शनिराहुयुतेक्षिते ॥ १६ ॥ अथ वादयुतो वित्र भार्यया सहितो द्विज ॥ स्त्रीविनाशो भवेन्नूनं तथा स्त्रीपरि त्यागवान् ॥१७॥ उपपदे च संयुक्त शिखिशुद्विजोत्तमः ॥ रक्तप्रदररोगार्ता जायते तस्य भामिनी ॥ १८ ॥ उपपदादि- षु संयोगे बुधकेल्वोर्द्विजोत्तम ॥ अस्थिवादयुता बाला गृहे तस्य न संशयः ॥ १९ ॥ रवीराहुस्तथा पंगुरुपपदे योगकार- कः ॥ अस्थिज्वरवती वाला तप्तांगा च दिवानिशं ॥ २० ॥ उपपदे बुवकेतुभ्यां योगसंबंधके द्विज | स्थूलांगी गृहिणी तस्य जायते नात्र संशयः ॥ २१ ॥ उपपदे बुधक्षेत्रे भोम चाबवा द्विज || मंदारों संस्थितौ तत्र प्राणरोगार्तिपित्तयुक् ||२२|| सौम्यारो धान्यक्षेत्रे वा उपदिश्ये शनिर्युते ॥ कर्णरोगवती चाला नेत्ररोगयुता तथा ॥ २३ ॥ कुजसौम्यो चान्यक्षेत्रे उपपदे द्विजोत्तम ॥ योगे स्वर्भानुदेवज्यौ दंतार्ता गृहिणी भवेत् ॥ २४ ॥ उपपदे तु कन्यास्थे अन्यक्षैपि तथा द्विज ॥ शनिस्वर्भा- नुयोगं च पंग्वंगी तस्य भामिनी ॥ २५ ॥ ये योगाः पूर्वकथिता - मया ते विप्रसत्तम ॥ शुभयुक् दृष्टिसंयोगे न भवेयुः फलप्रदाः ॥ ॥ २६ ॥ लमाडुपपदाद्वापि यो राशिः सप्तमो हिज ॥ तन्नवांशा राजयोशाः स्वसप्तमतदंशकाः ॥ २७॥ तत्र पापे स्थिते दृष्टे उक्त- योगफलं विदुः । शनिः शुक्रस्तथा चांद्रः सप्तमांशग्रहेषु च ॥ त्रिकयोगकृते विन अपत्यरहितो नरः ॥ २८ ॥ पदोपपदलमेषु • पत्रकारको द्विज ॥ पंचमस्थे गुरौ मानौ तत्र स्वर्भानुयोग कृत् ॥२९॥ बहुपुत्रो भवेनू प्रतापी चळवीर्ययुक्॥ प्रचंडविजयी विप्र रिपुनिग्रहकारकः ॥ ३० ॥ उत्तस्थाने निशानाथे एकपुत्रो भवे- दिन ॥ उक्तस्थाने शुभे पापे पुत्रसौख्यं विलंबितं ॥ ३१ ॥ उक्त