पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्व उपाध्यायः १२ पराशर उवाच । अचुना संप्रवक्ष्याम्युपपद व द्विजोत्तम ॥ यस्यविज्ञानमा श्रेण जायते फलसूचकः ॥ १ ॥ पदारूढाययस्थाने पढ़ चोपपद स्मतं ॥ लग्नानुचरसंज्ञोपपढ़ च द्विजसत्तम ॥ २ ॥ ● उपपदस्थोषपदद्वितीये वा गुणविशेषफलमाह । पापा पापवीक्षिते ॥ पापसंबंधसंयोगे उप- पदद्वितीय के ॥ ३ ॥ प्रव्रज्यायोगोविज्ञेयः संन्यासो भवति ध्रुत्रं ॥ तथा भार्याविरोधी स्यादथवा स्त्रीविनाशकृत ॥ ४ ॥ रविपापत्व- नाचैव सिंह पापदे सति ॥ पूर्वोक्तं नो फलं ज्ञेयं जायते गृहि- णीसुखं ॥ ५ ॥ मेषादिपापराशौ च संस्थिते दिवसाधिपं #ya कं च फलं ज्ञेयं प्रनज्यादारनाशकः || ६ || उपपढ़े द्वितीये वा शुभसंबंवदृष्टियुक्॥ शुभक्षं शुभसंयोगे पूर्वोक्तफलदो भवेत् ॥७॥ उपपदे द्वितीये वा नीचांशे नीचखेटयुक् ॥ नीचसंबंधयांगे वा प्रणीतादारनाशकृत् ॥ ८ ॥ उच्चांशे उच्चसंस्थे वा उच्चसंबंधदृष्टि- युक् || बहुदारा भवेयुध रूपलक्षणसंयुताः ॥ ९ ॥ उपपदहिती- येपि युग्मक्षं मेष राशितः॥ मिथुनेपि स्थिते विप्रबहुदारयुतो भवे- तू ॥ १० ॥ उपपदे द्वितीयपि स्वस्वामिखेटसंयुते ॥ उत्तरायुषि निर्दोरो भवत्येव न संशयः ॥ ११ ॥ तृषस्थे वा तुले वापि दैत्वे- ज्ये दारकारके ॥ अन्यराशों च वा विप्र निर्दोर उत्तरायुषि ॥१२॥ स्वराशी संस्थिते खेटे नित्याख्ये दारकारके ॥ उत्तरायुषि निर्दारो भवत्येव न संशयः ॥ १३ ॥ उपपदेशोपितुंग नित्यावेदा- रफारके ॥ उत्तम कुलाहारलाभो नीचस्थेपि विपर्ययः ॥ १४. शु मसंबंधयुक दृष्टे उपपदे दारकारके ।। सुंदरी लभ्यते भाभच्या रूपवती दिज ॥ १५ ॥ संबंधे शनिगहुभ्यामुपदे निर्मित