पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७५) शाकराः ॥ एकी द्वयं श्रयं तत्र लक्ष्मीबान्कारयेवम् ॥ २६ ॥ तुं गर्ने सममे खेटे शुभो वाप्यशुभः पदे ॥ श्रीमान्सोपि भवेन्न सत्कीर्तिसहितो द्विज ॥ २७ ॥ ये योगाः सप्तमे भावे राहादिक- थितं मया ॥ ते योगा वित्तभावेषु द्यूनवञ्चित्यते द्विज ॥ २८ ॥ उच्चो बाहिरण्यं वा जीवो वा शुभएव वा ॥ एको बली धनगतः श्रियं दिशति देहिनः ॥ २९ ॥ ये योगाश्वपदे लग्ने यथावद्दतो मम ॥ कारकांशस्य कंडल्यां निर्वाधका विचिंतयेत् ॥ ३० ॥ आरूढाद- ष्टमें पापे सौरि: स्याच्छुभवर्जितः ॥ तथा वित्तालये पाये पूर्वव ज्ज्ञायते फलम् ||३१|| आरूढाहित्तभे सौम्ये सर्वदेशाधिपो भवेत् । सर्वज्ञो यदि वेन्नस्यात्कविर्वादी च भार्गवः ॥ ३२ ॥ आरुढाकेंद्र- कोणेषु तथालाभपडे द्विज ॥ लमसप्तमराशिपदे सबले खेटर्स- युते ॥ ३३ ॥ श्रीमांश्च जायते नूनं देशे विख्यातिवान् भवेत् ॥ चष्ट्राष्ट्रमे व्यये स्थाने श्रीमान्स न भवेत्कड़ा ॥ ३४ ॥ पाल सप्तमेवाकेंद्रेत्रिकोणोपचये ॥ सुवीर्यसंस्थिते खेटे भार्याभर्तृसुख- प्रदः ।। ३५ ।। एवं लग्नपदाहित्र पुत्रभवादि चिंतयेत् ॥ मित्रामि त्रे विज्ञानीयाइयभावेषु वै द्विज ॥ ३६॥ षष्ठाष्टमे व्यये खेटस्तत्त- द्वादेषु तिष्ठति ॥ यद्यद्भावेषु यज्ञैरे लग्नारूढे विचिंतयेत् ॥३७॥ ल मारूढं दारपदं मिथः केंद्रगतं यदि ॥ लाभे वापि त्रिकोणे वा त था राजघराधिपः ॥ ३८ ॥ आरूढः पुत्रमित्रेस्तु त्रिलाभकेंद्रगो यदि # योमैत्री त्रिकोणेषु साम्यं द्वेषोन्यथा भवेत् ।। ३९ ।। एवं दागदिभावानामर्जयित्वारिमित्रता ॥ जातकद्वयमालोक्य चिंत नीविचक्षणः ॥४०॥ इति श्रीबृहत्पाराशरहोरापूर्वखंडसारांशे कथन नामएकादशोध्यायः ॥ ११ ॥ P