पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ॥ १० ॥ पदादेकादशे चित्र पापखेट्युतेक्षिते ॥ अन्यायोपार्जित विस विरुद्ध शास्त्रमार्गतः ॥ ११ ॥ मिश्रर्मिश्रफलं ज्ञेयमुख- मित्रादिक्षेत्रगः ॥ बहुधा जायते लाभो यत्र यत्र द्विजीतम ॥ १२ ॥ आरूढाल्लाभभवनंग्रहः पश्येत्तु न व्ययं ॥ यस्थ जे- न्मनि सोपि स्यात्प्रबलो धनवानपि ॥ १३ ॥ दृष्टग्रहाणां चाहु- ल्ये तदादृष्ट्यरितुंगगे || सार्गले चापि तत्रापि बहर्गलसमागम ॥ १४ ॥ शुभग्रहार्गले तत्र तत्राप्युच्चग्रहार्गले ॥ सुखानि म्वा मिना दृष्टे लग्नभाग्यादिकेन वा ॥ १५ ॥ जातम्य पुंसः प्राबल्य निर्दिशेदुत्तरोत्तरं उक्तयोगेषु ये खेटा द्वादशं तु न पश्यति ॥१६॥ अथ द्वादशराशिमाश्रित्य फलमाह । पदारूढे व्यये विप्र शुभपापयुतेक्षिते ॥ बाहुल्यव्ययमित्येवं विशेषोपार्जनात्सदा ॥ १७ ॥ शुभग्रहे सुमार्गेषु कुमार्गात्यापस्खे- चरैः ॥ मिश्रैर्मिश्रफलं वाच्यं यथालाभेषु पूर्ववत् ॥ १८ ॥ पढ़ा- रूढे व्यये शुक्रे भानुस्वर्भानुवक्षिते ॥ राजमूलाह्ययं वाच्यं चं- दृष्ट्या विशेषतः ॥ १९ ॥ पदारूढे व्यये सौम्ये शुभखेटचुते- क्षिते ॥ ज्ञातिमध्ये व्ययां नित्यं पापडक्कलहाइचयः ॥ २० ॥ १. इव्यये सुराचार्ये वीक्षिते मान्यखेचरैः ॥ करमूलाइधयं वाच्यं करव्याजेन वें द्विज ॥ २१ ॥ आरूढं द्वादशे सौगै वरापुत्रेण संयुते ॥ अन्यग्रहेक्षिते विप्र भ्रातृमूलाडनव्ययं ॥ २२ ॥ पदेषु द्वादशे स्थाने ये योगास्तान्वदाम्यहम् ॥ लाभभावेषु ये योगा लाभयोगकराः सदा ॥ २३ ॥ पदेषु सप्तमे राहुरथवा संस्थित शिखी ॥ उदव्यथायुतो बालः शिखिना पीडितेधिक ॥ २४॥ पदे व सप्तमे केतुः पापखेट्युतेक्षिते ॥ साइसी वेशी दीर्घलिंगी भवेन्नरः ॥ २५ ।। पढे च सप्तमे स्थाने गुरुशुकति