पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महत्वासंशः बाहूयस्थ राशिस्तावत्संख्याक्रमेण वै ॥ अग्रे खगारूढपढ़ ज्ञायते द्विजसत्तम ॥ ३ ॥ जनुलेमानस्वामी यावरहि तिष्ठति । तावरं तदमे च स्मारूढं च कथ्यते ॥ ४ ॥ यदि लग्नेश्वरः स्वर्दो कलत्रे संस्थितीथवा || आरूढलममित्याहुर्जन्मलग्नं द्विजोत्तम ॥४५॥ एवं तन्वादिभावानां भावारूढपदं भवेत् ॥ यत्र यत्र ग्रहा लग्ने तत्र तत्र सुसंलिखेत् ॥ ६ ॥ उदारहणार्थमा रूढकुंडलीमाह- धन्ाकड १ भारूड शुत्रारूड के. १२ लाभारूष. पराक्रम:रु. PIRROTAKE सूर्य बुन A NAYANT ANĂ, VALÀ SUPER SORGULAMA आपारूद मातुलात निधनारूड, 11 कमांरूण. C बृ स.८. अथारुढोदाहरणम् यथा कर्कलस्वामिनि चंद्रएकादशस्थिते तस्मादे- कादशगणना न्मीनलप्रमा- रूठे भवतीत्यर्थ || पराशर उवाच । अधुना संप्रवक्ष्यामि तन्वारूढफलं द्विज ॥ यस्य विज्ञान- मात्रेण जायते कर्मसूचकः ॥ ७ ॥ यावदीशात्त्वयंराशिरित्युक्तं मुनिभिः पुरा । पदमारूढसंज्ञर्जितदारव्यविधिं द्विज ॥ ८ ॥ अर्थकादश स्थानमाश्रित्य फलमाह । पदाटेकादशे स्थाने शुभग्रहयुतेक्षिते ॥ लक्ष्मीवान्जायते बाल: प्रजावाऊछीळसंयुतः ॥ ९ ॥ विसोपार्जनन्यायेन नीतिवा- अजायते सदा सन्नरो नः नास्तिको नूनं न तु शास्त्रविरुडकृत्