पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शीनानणेश दशा ।। महारुहपदलीन चिलवेहवर्गदा १२५ दशाया अंतरकार्य भानुभाग प्रदापयेत् ॥ चरस्थिशाया है वर्णदा यास्तथैवच ॥ २६ ॥ यथ्या पूर्वमन्दानां मानुभाग व कारयेत् ॥ कंमध्युक्क्रमभेदैन सलिखेद् दशतिरम् ॥ २७॥ पूर्णा- या कारकस्यैव केंद्रस्थानां दशा भवेत् ॥ ततः पणफरस्थानामा- पोक्किमदशां ततः ॥ जन्मांगं जन्मलग्नं च कालं होरा प्रका- स्यते ॥ २८ ॥ अथ घटीलममाह | घटीलनं प्रवक्ष्यामि शृणु त्वं द्विजसत्तम ॥ सूर्योदयात्समार- भ्य जन्मकालावधि कमात् ॥ २९ ॥ याचिंत्या घटिका जाता तन्मध्ये चार्कभाजिता । एकैकघटिका विप्र एकेकलमसंज्ञक: ॥ ३० ॥ भानुस्तिऐच्छिष्टघटीर्गणयेज्जन्मलग्नतः ॥ यावंतिमोरा शिलब्धं तद्राशिघटिकातनुः ॥ सूर्यादि यत्र ऋश् च जन्मवत्सं लिखेडिज ॥ ३१ ॥ इति श्रीबृहत्पाराशरहोरांपूर्वखंडसारांशे भा वहोरावर्णदघटीलग्नफलकथनं नाम दशमोऽध्यायः ॥ १० ॥ अथ घटीलगोदाहरणम, यथा लझं ३।८। ४५ इष्टम् ६ | १७ गणनीयस् मकरला भवतीत्यर्थः ॥ इति श्रीबृहत्पाराशरहोरापूर्वखंड सारांशे भावहोरावर्णदक्टोल झादिकथनंनामदशमोऽध्यायः ॥ १० ॥ अथारूदमाह | अधुना संवक्ष्यामि राइयापद द्विज | राशीना शदशा- नवदीशायो भवेत् ॥ १ ॥ संख्याशोदाद समा मालत्पीते || राशिवगृहआरट ज्ञायते १२०