पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नापसव्यं समनीयं चमीयम् ॥ १० ॥ वद एवं सत्र अथ वर्णदविचारमाह । यदि द्वावोजराशौ वा समराशौ यदा द्विज ॥ इयं संयोजनीय वै संज्ञे या वर्णदा दशा ॥ ११ ॥ एकस्थाने ओजराशावपरे सम- मे द्विज ॥ वैजात्येधिकसंख्याया न्यूनसंख्यां विशोधयेत् ॥ १२ ॥ मेषादिकेन गणयेत्सव्यमार्गेण वे हिज ॥ पञ्चब्धमतिमो राशिः सराशिर्वणंदा भवेत् ॥ १३ ॥ युग्मलनेषु यज्जन्म मीनादिरपसव्य- तः ॥ क्रमेण लग्नहोरांत गणयेद्विजसत्तम ॥ १४ ॥ ओजराशौ द्वयें लब्धं तथा हो समराशिगे ॥ साजात्ये योजन कार्य जायते वर्णदा दशा ॥ १५ ॥ अजात्ये पूर्ववत्कार्याधिक्ये न्यूनं विशोषये- तू । मेषाद्यपसव्यमार्गेण गणनीयं प्रयत्नतः ॥ १६ ॥ वल्लुब्ध- मंतिमो राशिस्तद्वाशिर्वर्णदा भवेत् ॥ वर्षसंख्या विजानीयाच्चर- पर्याप्रमाणतः ॥ १७ ॥ होरालझभयोनेंया दुर्बला वर्णदा दशा । यत्संख्या वर्णदा लग्नात्तत्र संख्या क्रमेण तु ॥ १८ ॥ क्रमव्युत्क मभेदेन दशास्यात्पुरुषस्त्रियोः ॥ वर्णदा राशिमेषादि मीनादि ग णयेत् क्रमात् ॥ १९ ॥ वर्णदा स्यात्रिकोणे च पापयुक् पापराशि- कः ॥ पापयोगकते विप्र दशापर्यंतजीवनम् ॥ २० ॥ रुद्रशूले यथा वायुर्निर्विशंक द्विजोत्तम ॥ वर्णदा सप्तमाद्राशेः कलत्रायुर्वि चिंतयेत् ॥ २१ ॥ पंचमे पुत्र आयुः स्यान्मातुः स्यात्तुर्यपंचके ॥ तृतीये तुरायुः स्याज्ज्येष्ठआतुर्भवेडिज ॥ २२ ॥ पितृस्तु नव मान्मातृः पंचमाहर्णदस्य तु ॥ शूलराशिदशायां वै प्रबलायाभरि- कम् ॥ २३ ॥ एवं तम्बादिभावामां कारयेडणंदा दशा | पूर्वक र्य शुभाशुभं डिजोशम ॥ २४ ॥ ऋहाणां वर्णवा जैव रा न्या