पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखंडे १० केविक्रमादर्थस्येव होरालमं विचिंतयेत् । भागलपति होगत - तयेद्विजसत्तम ॥ ७ ॥ अस्योदाहरणम् । क्या ल ३ | ८१४५ १ इष्म ६ | १७ अत्र तु मल अत एव सादि घटिकापारमितात् माणनीय तृतीय कन्यालमम् ॥ ७ ॥ अथ वर्णदलप्रमाह । जन्महोराख्यलग्नसंख्याग्राह्या ष्टथक्ट्थक ॥ ओज लो तु युग्मे तु चक्रशुक्संयुता ॥ ८ ॥ युभोजसाम्ये सर्वाज्य वियो- ज्यान्योन्यमन्यथा ॥ मेवादितः क्रमादोजे मीनादेरुतक्रमात्सम ॥ ९ ॥ एवं यक्रममायातं वर्णदं तत् प्रकीर्तितम् ॥ एवं द्वादशभा- वानां वर्णदं लग्नमानयेत् ॥ १० ॥ टीका। ओजलप्रप्रसूतानां मेषादितो जन्मलग्नांतं होरालयांतं च गणयित्वा त योयोरॉजत्वेन युग्यत्वेन वा साजात्ये संख्याद्वयं संयोजनीय एकस्य ओ- जत्वेन अपरस्य युग्मत्वेन वैजात्येऽधिक संख्यायां न्यूनसंख्या शोधनीया एवं च यद्योजनोत्तरं वा तन्मेषादितो गणनीयं तत्र योराशिर्रतिमो लम्यते सवर्ण दराशिमंयति सम्मलमप्रसूतानां मीनाद्यपसच्यक्रमेण जन्मलप्रांत होगमां- सं. च गणयित्वा तयोः संख्या पृथक् पृथक् ग्राह्या तयोरोजत्वेन युग्मत्वेन वा साजात्ये संख्याद्वयं योजनीयं एक्मोजअपरंयुग्ममितिवैज्जात्मे परस्पर वि योजनीयं ततश्च मीनाद्यपसव्यमार्गेण गणनायों यो यो राशिकम्यते सवर्ण- दइति वेदितव्यम् । अथ वर्णदलमोदाहरणम् । अंत्र तु युग्मलंगमध्ये जन्म जन्मला ३१८ अतएव मीनादिविपरीतभा- मैं नेपनीय जन्मलमांत ८ संख्या होरालगायें संख्या मो नयम योगसंख्या १४ द्वाराधिक