पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वाराशरा सर्वेषां फलमादिशेत् ॥ १४ ॥ एवं दशाप्रदो राशिहितीयाष्टम योजि ॥ ग्रहसाम्येतिविज्ञेयाः केमुद्रः शशिनेक्षिते ॥ ११५ ।। दशाप्रारंभसमये शोधयेज्जन्मलप्नवत् ॥ सूर्यादिखेचरान्स्पष्टान् सावयेज्जन्मवदिजः ॥ १६ ॥ तत्र वित्ताष्टमे भावे प्रहसाम्ये तु यद्भवेत् ॥ तदा केमद्रुमो ज्ञेयश्चंद्रदृष्ट्या विशेषतः ॥ १७ ॥ एवं तन्वादिभावानां दशारंभेषु योजयेत् ॥ तसङ्ग्रहानुसारेण फलं वा च्यं बुधैः सदा ॥ ११८ ॥ इति बृहत्पाराशरहोरापूर्वखंडसारांशे कारकांशफलकथनं नाम नवमोऽध्यायः ॥ ९ ॥ अथ भावलममाह । वर्णाहोति नाम्ना वै कथयामि तवाग्रतः ॥ यस्य विज्ञान- मात्रेण आयुर्दायफलं वदेत् ॥ १ ॥ तत्रादौ लमभावस्य सावयं- विजसत्तम ॥ सूर्योदयात्समारभ्य कलापंचप्रमाणतः ॥ २ ॥ जन्मेष्टकालपर्यन्तं गणनीयं प्रयत्नतः॥ ओजलग्ने यदालमं सूर्यरा- इयनुसारतः ॥ ३ ॥ समलमे जन्मलग्नाद्यसंख्या प्राप्यते द्विज ॥ भावलले विजानीयाहोरालग्ने तदोच्यते ॥ ४ ॥ अथ भावलमोदाहरणमाह । सूर्योदयादिष्टं ६ | १७ जन्मलग्नम् ३८ पंचघटी ८. प० ९ वर्धेतमेकमा बलग्नम् अत्र तु समलग्ने जन्मक कद्रणनीय सिंहभावलनमागतं एवं ओजल- से जन्म सूर्यराशियारम्य गणनीयं ॥ ४ ॥ अथ होरालनमाह | हिसार्थघटिका विप्र कालादितिविलग्नभात् ॥ प्रयांति लनात्त- महोशलनं द्विजोत्तम ॥ ५ ॥ यजन्म ओजत्रेषु सूर्यादिग- जयेत् कमात् || समलमे यदा जन्म मणयेोजन्मभारिज ॥ ३ ॥