पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ORA (18) पूर्वलक ॐ शेयो निर्विशकं द्विजोत्तम ॥ १७ ॥ उक्तस्थानस्थित सही टी- यंत्रादिकारकः ॥ शिखिना खङ्गकारी च कुजेन कुतधारकः॥९॥ कारकांशे चलने वा नवपंचमे ॥ ग्रंथकर्ता भवेनं सर्व- विद्याविशारदः॥९९॥उक्तस्थानगते शुक्रे स्वल्पग्रंथकरो द्विज: उ- कस्थामणले सौम्ये किंचिद्रंथकरो ह्यसौ ॥१०० शुक्रेण काव्यकर्ता स्व प्राकृतमंथतत्परः । गुरुणा सर्व ग्रंथानां कारको द्विजसत्तम ॥ १॥ वाक्पहीनो भवेद्रालः सभाक्षीभो न जायते ॥ वैयाकरणध्ववेदांगे जामते तर्कशास्त्रकत|||उक्तस्थानगतः शौरिः सभाजाड्यो भवे- चरः॥ मीमांसकोभवेन्ननमुक्तस्थानगते बुधे॥३॥कारकांशे धरासूनु- लेग्ने वा नवपंचमे ॥ नैयायिको भवेन्नूनं सुष्टुकाव्यवशे नरः ॥ ४ ॥ कारकांशे निशानाथ त्रिकोणे चाथ लग्नगे ॥ सांख्यशास्त्रज्ञनिपुणो जायतेमतिमान्नरः ॥ ५ ॥ भाग्ये लब्धे प्रबंधे या कारकांश ज़िखी तथा॥ गणितज्ञो भवेन्नूनं ज्योतिःशास्त्रविशारदः॥६॥सुराचायेंजर्स- बंधे सांप्रदायिकशास्त्रधृक् ॥ ये योगा भाग्यभावे तु यथावद्भाषित मया ॥ ७ ॥ वित्तस्थानेपि ते ज्ञेयाः पूर्ववज्ज्ञायते फलम् । कोपि तृतीयभावे तु कथयंति पुरा हिज ॥ ८ ॥ कारकांशे धने केतों तथा भाग्यालये गते ॥ पापग्रहेण संदृष्टे वाचालश्वभवेशरः ।। ९ ।। का- रकांशे तथारूढे धने रंधे स्थिते द्विज ॥ ग्रहसाम्येतिविज्ञेयो योगः केमकुमो भवेत् ॥ १० ॥ उसस्थाने महो नास्ति तदा केमद्रु- मो भवेत् ॥ चंद्रदृष्टे विशेषेण दारिद्रघार्तियुतो भवेत् ॥११॥ आ- रूदाजन्मलभाडा पापाः स्त्रीहानिमा यदि | केवले समहत्वोप समसौरूपों शुभाशुभौ ॥ १२ ॥ चंद्रदृष्टिविशेषेण कोमे केममा तेलः ॥ द्वितीयाहमभावास्यां योगोय कथ्यते द्विज ॥ १३ ॥ कि ये योगा: का गदिता गया | उत्तदाशिदशापाके -