पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शुभेन शुभसेवकः ॥८॥ कारकांशे विकणस्थे पापयुक् पापवी क्षिते ॥ भूतानुअहकर्तास्यानिर्विशकं हिजोत्तम #C१ । कास्काशे त्रिकोणस्थे पाक्युक् शुभवीक्षिते ॥ पुत्रैश्वर्यप्रदोनित्यं राजानुग्रह- कारकः ॥ ८२ । कारकोशे लये चंद्रे कुजराहुनिरीक्षिते ॥ क्षयरों- गो भवेत्तस्य श्वासकासादिरोगयुक् ॥ ८३ ॥ लग्ने वित्ते प्रमंत्रे च पापद्वययुते हिज ॥ तांत्रिको जायते विप्र निर्विशंक कुले डिज ॥ ८४ ॥ पापौ निरीक्षितो तत्र तंत्रनिभाहको भवेत् ॥ शुभर्निरी- क्षितो वापि तंत्रानुग्रहकारकः ॥ ५ ॥ कारकांशेंदुशुक्र व शु- मदृष्टिनिरीक्षिते ॥ रसवादी भवेद्दालो धातूनां भस्मकारकः ॥८६॥ शुक्रेंदबुधसंदृष्टौ सद्यो हि भवेन्नरः ॥ पीयूषपाणिः कुशलः सर्व- रोगहरो हिज ॥ ८७ ॥ कारकांशेंदुतुर्यस्थे दैत्याचार्यनिरीक्षितः ॥ श्वेतकुष्ठीभवेन्नूनं निर्विशंकं द्विजोत्तम ॥८॥ कारकांशेंदुचापस्थे यदि शुक्रयुतेक्षिते ॥ पांडुम्वित्री भवेहालः श्वेतकुष्टांगपीडितः ॥ ८९ । कारकांशेंदुचापस्थे घरापुत्रेण वीक्षितं ॥ राजरोगो भवेस- स्य रक्तपित्तार्तिको द्विज ॥ ९० ॥ कारके चंद्रधनुषि शिखिना वी- क्षिते सति ॥ नीलकुष्ठं भवेत्तस्य निर्विशंकं द्विजोत्तम ॥ ९१ ॥ ५- तुर्ये पंचमे रंघे घने राहुकुजो यदि ॥ क्षयरागो भवेत्तस्य चंद्रह- ख्या विशेषतः ॥ ९२ ॥ कारकांशे लयस्थाने केवलः संस्थितः कुजः ॥ पिटकादि भवेत्तस्य निर्विशंकं द्विजोत्तमः ॥ ९३ ॥ कारकां हो लये केतुर्ग्रहणीरोगपीडितः ॥ स्वर्भानुतुलको रंधे विषवेद्यः - प्रजायते ॥ ९४ । कारकांशे घने तुर्ये केवले संस्थिते शन ॥ धनु- विद्याथरो बालो जायतेपि न संशयः ॥ ९५ ॥ कारकांशे सुखे विसे केवले संस्थिते शिखी ॥ घटिकायंत्रवादी स्वादिष्टशोधनतत्परः ॥ ९६ ॥ उतस्थाने स्थिते सौम्पे तत्परमहंस तथा संस्