पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८०) बृहस्परांश : योगे कारणेनैव भूसुतः ॥ ३७॥ मारकान्कारकान्वीक्ष्य मंदौ प्रति पापिनः ॥ इत्यूह्यानि फलान्येवं बुवस्तु झषजन्मनः ॥ ३८ ॥ एतच्छास्त्रानुसारेण मारकाग्निर्दिशेहुधः ॥ चंद्रसूर्यो विना सर्वे मा- रकाः परिकीर्तिताः ॥ ३९ ॥ स्वदशायां स्वभुक्तौ च नराणां नि- धनं नहि ॥ क्वचिद्दशायामिच्छंति स्वभुक्तों न कदाचन ॥ ४० ॥ इति श्रीव्हत्पाराशरहोगपूर्वखंडसारांशे कारकमारकादिविचार- कथनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥ अथ द्वादशभावनिरीक्षणमाह । तनोरूपं च ज्ञानं च वर्ण चैव बलाबलम् ॥ शीलं वै प्रकृति- श्वाथ तनुस्थानानिरीक्षयेत् ॥ १ ॥ धनस्यापि कुटुंबस्य मृत्युजा- लमभित्रकं || धातुरनादिकं सर्व वनस्थानानिरीक्षयेत् ॥ २ ॥ विक्रमं भृत्यम्रात्रादि उपदेशप्रयाणकम् || पित्रोवें मरणं विद्याहु- श्चिक्याच्चनिरीक्षयेत् ॥ ३ ॥ वाहनस्याथ बंधूनां मातृसौख्यादि- कानपि ॥ निधिक्षेत्रगृहं चापि हर्म्यारामादिकानपि ॥ ४ ॥ धर्म- स्य विमलस्थानं पातालाञ्चनिरीक्षयेत् ॥ यंत्रमंत्री तथा विद्या बु- हेश्चैव प्रबंधकाः ॥ पुत्रराज्यापभ्रंशादि पश्येत्पुत्रालयाद्बुधः ॥ ५ ॥ मातृलांतकशंकानां शत्रूश्चैव प्रणादिकान् ॥ सपनीमातरश्चापि हारिस्थानान्निरीक्षयेत् ॥ ६ ॥ जाया मध्यप्रयाणं च व्ययभावं तथा निशि ॥ मरणं च स्वदेहस्य जायाभावान्निरीक्षणं ॥ ७ ॥ ऋणदानग्रहणयोर्गुदे चैवांकुरादयः ॥ गत्यनुक्तादिकं सर्वे पश्ये- घ्राहिचक्षणः ॥ ८ ॥ हयै धर्मश्च श्यालश्य भ्रातृपल्यादयस्त- या। तीर्थयात्रादिकं सर्व धर्मस्थानानिरीक्षयेत् ॥ ९ ॥ राज्यं चाकाशवृत्तिंच मानं चैव पिता तथा ॥ प्रवासस्य ऋणस्यापि व्योमस्थानानिरीक्षणं ॥ १० ॥ नानावस्तुभवस्यापि पुत्रजाया-