पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे द्वादमायायः १४ दिकामपि ॥ रिपूर्णाा रिपवयैव भवस्थानानिरीक्षणम् ॥ 97 # ध्ययं च वैरिवृत्तांत रिष्फर्मत्यादिकं तथा ॥ एवं भावफल सम्यक स्तत्तत्संज्ञानपूर्वकम् ॥१२॥ व्ययाश्चैव हि ज्ञातव्यं वंति सर्वत्र बृ डिमान् ॥ यो यो भावपतिर्नष्टस्त्रिकशाद्यैश्व संयुतः ॥ भाव न वी- क्षते सम्यग्ग्रहो वापि मृतो यदा ॥ १३ ॥ स्थविरो वा भवेखेट: सुप्तो वापि प्रपीडितः ॥ तदा तद्भावजं सौख्यं नष्ट व्याडिशंकित: ॥ १४ ॥ यदा सौम्यग्रहेर्दृष्टो भावो भावेशसभ्ययुक् । युवा प्रवृ हराजस्थः कुमारो वापि तद्भवेत् ॥ १५ ॥ ईशेक्षणवशात्तत्र भाव- सौख्यं वदेद्बुधः ॥ शुक्रः शुक्रश्य नेत्रश्य चंद्रमा मनसस्तथा ॥ १६ ॥ आत्मा वै दिनकृत्तत्र जीवो जीवितसौख्यकम् ॥ क्रोधः पराक्रमी भोमो बुधो बालत्वर्थामतः ॥ १७॥ शनिर्दुःखप्रदानाच प्रपदः पाइर्वकस्तथा ॥ १८॥ राहुरैश्वर्यक विद्धि मुखनाभिपढ़- स्तलः ॥ शिरो नेत्रे तथा कर्ण नासा चापि कपोलको ॥ १९ ॥ हनुमुखं तथा वाच्यं कंठांसों बाहुको तथाः ॥ पाश्र्व बाहुये चैव क्रोडे नाभौस्तथैव च ॥ २० ॥ बस्तिलिंगगुदे कृष्णावूरू जानू जंघके ॥ पदेति चैव सर्वांगे संस्थां ब्रूयुर्विचक्षणः ॥ २१ ॥ लभे तत्कालद्वेष्काणे शिरादि परिकल्पयेत् ॥ तस्माद्यस्मिस्थितः खै- टस्तत्र चिन्हं स्फुटं वदेत् ॥ २२ ॥ एवं भेदानुभेदन सर्वत्रैवोपल क्षपेत् ॥ संक्षेपेणैतदुदितमभ्ययनुसारतः ॥ २३ ॥ अथ प्रथमभावफलम् । देहाभिषः पापयुतोऽष्टमस्थो व्ययारिगोज्वांगसुखं निहन्ति । सर्वत्र भावेषु व योजनीयमेवं बुधैर्भाववशात्कलं हि ॥ २४ ॥ एवं तृतीयेपि च ससमोप फलं विमृश्यं कृतिभिः प्रयत्नात् ॥ तथा व्यमे मित्रगृहे रिपो सुते स्थित फलं स्यात् ॥ २५॥