पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पापों विलाधिपतिर्विलो चंद्रे विलङ्गे यदि बालकः स्यात् ॥ तदातरोग स हि केंद्रसंस्थंत्रिकोणलाभेषु गदं निति ॥ २६ ॥ . बलो न तामेव तु पापवत्तामैतस्य वित्तं फलमानुरूप्यताम् ॥ नौ- चारिसूर्यस्य गृहेषु तिष्ठन् स्वर्शादिगृक्षादिगृहत्रये च ॥ २७ ॥ देहाधिपश्र्चंद्रगृहाधिपो वा वतीयरिष्फारिगतो बलः स्यात् ॥ नी- वास्तगहयष्टगृहे स्थितो वा कार्य शरीरेऽतिगद् करोति ॥२॥ लझाधिपो वा जीवो वा शुक्रो वा यदि केंद्रगः ॥ तस्य पुत्रस्य दी- घीयुर्थनवान्राजवल्लभः ॥ २९॥ लमाधिपोन्नतचलेश्च शुमैर्न के न दृष्टस्य ॥ केंद्रस्थिते शुभावलोक्ये मृत्युहीनेपि दीर्घायुः ॥ ३०॥ केन्द्रविकोशेषु न यस्य पापे लग्नाधिपे सुरगुरुश्चतुरष्टमस्थः ॥ भुक्त्वा सुखानि विविधानि च पुण्यकर्मा जीवेत्तु वर्षशतमेव वि मुक्तरोगः ॥ ३१ ॥ लप्नेशे चरराशिस्थे शुभग्रहनिरीक्षिते । को- तिश्रीमान्महाभोगी देहपुष्टिसमन्वितः ॥ ३२ ॥ जीव: शुक्रो बु चंद्रोल शशिसमन्वितः ॥ लझात्केंद्रगतश्चैव राजलक्षणसं- युतः ॥ ३३ ॥ ने राहुसमायुक्ते लग्ने सोमनिरीक्षिते ॥ लांशे मंदसूरीचेजातश्च यमलो भवेत् ॥ ३४॥ जातो नरो वालवेष्टींवि- तांगो लङ्गे फणिर्मन्दसमन्वितश्च ॥ तुझे च पाइवें द्वितये च पापै- निरीक्षित जीवबुधंदुशुः ॥ ३५ ॥ रविचंद्रौ चोकस्थावेकांशक- समन्वितों ॥ त्रिमात्रा च त्रिभिर्मात्रा पित्रा च पोषितः॥ ३६॥ अथ द्वितीय भावफलम् । "शुक्रेण युक्तो यदि नेत्रनाथः शुक्रस्य वादिअत्रयस्य || संबंधवान्स्यायदि देहपेन नेत्र विधत्ते विपरीतभावम् ॥ ३७ ॥ तंत्र स्थिती चंद्रवी निशाध्य जात्यवता नेत्रपदेहपाक मंत्र का युतास्तदाध्य कुर्वन्ति मात्रादिफलता दो