पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखरे द्वारा १४ पहन च सर्वत्र स्वोस्लोग्रहः ॥ पहादित्रयसंस्थाल हिमा दोषकच्छुभः ॥ ३९ ॥ वागीशवाहाधीश पढादित्रय- संस्थिती ॥ मूकतां कुरुतोष्येव पितृमागृहाविपाः ॥ ४० बागीशवाग्ग्रहाधीशा युतास्ते त्रयसंस्थिताः ॥ कुर्वति तेषां मूक त्वमेवमूह्यं मनीषिभिः ॥ ४१ ॥ कुटुंबकारकाः केन्द्रत्रिकोणेषु मता ग्रहाः ॥ सकुटुंबकलत्रेशाः कलत्रं वा कुटुम्बकम् ॥ ४२ ॥ मयं- तिं च द्वयस्था वा यावत्तावत्प्रमाणकम् ॥ कलत्रं निर्दिशत्प्रा थवा तेषां च नो वदेत् ॥ ४३ ॥ विद्याधिपो जीवबुवावविद्यामार- त्रयस्थों कुरुतोथ तौ चेत् ॥ केंद्र त्रिकोणस्थग्रहोञ्चसंस्थौ प्रयच्छ तां दागनवद्यविद्याम् ॥ ४४ ॥ एवं बुधस्यांगिग्सः षडादिप्रय- स्थिती नीचग्रहोरिनाथः । केन्द्र त्रिकोणस्थगृहोञ्चसंस्थो धनाभि- वृद्धिः कुरुतस्तदैव ॥ ४५ ॥ बनाधिपो गुरुर्यस्य धनगशिस्थितां यदि ॥ भोमेन सहितो वापि धनवान् स नराभवेत् ॥ ४६॥ घ नेशे लाभराशिस्थ लाभेशे वा धनं गते ॥ तावुभौ केंद्रराशिस्थो धनवान्स नरोभवेत् ॥ ४७ ॥ धनेशे केंद्रराशिस्थे लाभेशे तश्चि- कोणमे || गुरुशुकयुते दृष्टे धनलाभमुदीरयेत् ॥ ४८ ।। विशे रिमुभावस्थे लाभेशे तद्गते यदि ॥ वित्तलाभों पापयुक्त दृष्टे नि- धनुः एव सः ॥ ४९ ॥ वित्तलाभाधिपौ हिस्थे पापखेचरसंयुक्ते ॥ जन्मप्रभृतिदारिद्रयं भिक्षानं लभते नरः ॥ ५० ॥ षष्ठाष्टमध्य यस्थेषु चनप्रभाविपौ स्थितौ ॥ लाभे कुजे बने राहौ राजदंडाइन- यसः ॥ ५१ ॥ लाभे जीवे घने शुक्रे तदीशे शुभसंयुते । व्यमे शुभते धर्मानन्ययम् ॥ ५२ ॥ टुवराशेरधिपः स. सोमये कलेक सौस्ये व सु वा ॥ सौम्यबुको यदि जसपु ॥ H