पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(v) सारांश देवेंद्रपूज्ये च समीक्षिते वा ॥ तथाविधे तद्भवनेऽभिजातः सहस्र- रक्षो भुवनप्रतापी ।। ५४ ॥ तन्नाथे भृगुणा बुधेन सहिते पाराव- तांशे तथा ॥ स्वोचे सुहृदंगगृहे धनपतो स्वस्थानकोलाइलः ॥ ॥ ५५ ॥ कुटुंबराशिस्थपतों यदि स्याद्भृगौ बुधे तादृशभावनाथ ॥ स्वोच्चे सुहृत्क्षेत्रगतेऽथवा स्यात्परोपकारी जनरक्षकः स्यात् ।। ५६ ॥ नेत्रेशे बलसंयुक्तं शोभनाक्षो भवेन्नरः ॥ षष्ट्राष्टमव्यये युक्ते नेत्रे वैकल्यमादिशेत् ॥ ५७ ॥ धनेशे पापसंयुक्ते धने पापसमन्विते || असत्यवादी पिशुन: पवनव्याधिसंयुतः ॥ ५८ ॥ अथ तृतीयमावफलम् । सभोमो भ्रातृभावेशः षडादित्रयसंस्थितः ॥ भ्रातृक्षेत्रगतो वापि भ्रातृभावं विनिर्दिशेत् ॥ ५९ ॥ तौ पापयोगतः पापक्षेत्र- योगेन वा पुनः ॥ उत्पाढ्य सहजान्सद्यो निहंता शास्त्रनिश्चयात् ॥६० ॥ स्त्रीग्रह भ्रातृभावेशः स्त्रीग्रहो भ्रातृगोऽपि वा ॥ भगि- नी स्यात्तदा भ्राता पुंगृहे पुंग्रहो यदि ॥ मिश्रे मिश्रफलं चात्र बलाबलविनिर्णयः ॥ ६१ ॥ नाशस्थित सोदरनाथभोमैः पापेक्षिते सौंदरनाथमाहुः ॥ पापेक्षित पापसमागमों वा त्रिस- संविद्याप्रविनाशहेतुः ।। ६२ ॥ भ्रात् कारके वापि शुभयुक्तनि- रीक्षिते ॥ भावे वा बलसंपूर्ण भ्रावृणां वर्धनं भवेत् ॥ ६३ ॥ केंद्र- त्रिकोणगे वापि स्वोञ्चमित्रस्वर्गगे ॥ नाथे वा कारके वापि भ्रा- दलाभं वदेधः ॥ ६४ ॥ भ्रातृभे बुधसंयुक्ते तदीशे चंद्रसंयुते ॥ कारके मंदसंयुक्ते भगिन्येकायतो भवेत् ॥ ६५ ॥ पश्चात्सहोदरेज प्येततृतीयस्तु मृतं भवेत् ॥ कारके राहुसंयुक्ते विक्रमेशस्तुनीश्वग् |६६ || पश्चात्सहोदराभावात्पूर्वन्तुः श्रयकद्भवेत् ॥ श्रावस्थाना- चिये केन्द्र कारके तत्रिकोणगे ॥६७ ॥ जीवेन सहितको संख्या